________________
परिसिट्ठाणि
५१६
विसेसाहिया | वाघादेग उक्कस्सिया अइच्छावणा असंखेजगुणा । उक्कस्सयं ट्ठिदिखंडयं विसेसाहियं । उकस्सओ णिक्खेव विसेसाहिओ । उक्कस्सओ ट्ठिदिबंधो विसेसाहिओ ।
१ जाओ बञ्झति द्विदीओ तासिं द्विदीर्ण पुव्वणिबद्धट्ठिदिमहिकिच्च णिव्वाघादेण उकडुगाए अइच्छावणा आलिया । २दिस्से अइच्छावणाए आवलियाए असंखेज दिमागमादि काढूण जाव उक्कस्सओ णिक्खेवो ति णिरंतरं णिक्खेवट्ठाणाणि ।
कस्सओ पुण णिक्खेवो केतिओ ? जत्तिया उक्कस्सिया कम्मट्ठिदी उकस्सियाए आहा समयुत्तरावलियाए च ऊगा तत्तिओ उक्कस्सओ णिक्खेवो । ४ वाघादेण कथं ? जइ संतकम्मादो बंधो समयुत्तरो तिस्से ट्ठिदीए णत्थि उक्कडगा । जइ संतकम्मादो बंधी दुसमयुत्त तिस्सेवि संतकम्मअग्गहिदीए णत्थि उकडणा । एत्थ आवलियाए असंखेजदिभागो जहण्णिया अइच्छावणा । जदि जत्तिया जहणिया अइच्छावणा तत्तिएण अन्महिओ संतकम्मादो बंधो तिस्से वि संतकम्मअग्गहिदीए णत्थि उकड्डणा । अण्णो आवलिया असंखेज्जदिभागो जहण्णओ णिक्खेवो । ६ जड़ जहण्णियाए अइछावणाए जहण्गएण च णिक्खेवेण एत्तियमेत्तेण संतकम्मादो अदिरित्तो बंधो सा संतकम्म अग्गहिदी उकड्डिजदि । तदो समयुत्तरे बंधे णिक्खेव तत्तिओ चैत्र, अइच्छावणा
दि । एवं ताब अइच्छात्रणा वड्ढद्द जाव अइच्छावणा आवलिया जादा ति । तेण परं furaat ass जाव उकस्सओ णिक्खेवो त्ति । उक्कस्सओ णिक्खेवो को होइ ? जो उक्कस्सियं ठिदिं बंधियूणावलियमदिक तो तमुक्कस्सय ट्ठिदिमोकड्डियूण उदयावलियवाहिराए विदियाए ठिदीए णिक्खिवदि । चुण से काले उदयावलियबाहिरे अनंतर ठिदि पावेहिदि ति तं पदेसग्गमुकड्डियूण समयाहियाए आवलियाए ऊणियाए अग्गट्ठिदीए णिक्खिवदि । एस उकस्सओ णिक्खेवो । एवमोकड्ड कड्डणाणमट्ठपदं समत्तं ।
एतो अद्धाछेदो । जहा उकस्सियाए हिदीए उदीरणा तहा उकस्सओ ट्ठिदिकमो |
१० एतो जहण्णयं चत्तहस्सामा | १२ मिच्छत्त-सम्मामिच्छत्त-वारसकसाय- इत्थिसवेदाणं जहडिदिसंकमो पलिदोत्रमस्स असंखेजदिभागो । सम्मत्त - लोहसंजलणाणं जडिदिसंकमो एया द्विदी । कोहसंजलणस्स जण्णडिदिसंकमो वे मासा अंतोमुहुतूणा । ४ मागसंजलणस्स जहडिदिसंक्रमो मासो अंतोमुहुत्तूणो । मायासंजलणस्स
( १ ) पृ० २५३ । (२) पृ० २५५ । (३) पृ० २५६ । ( ४ ) पृ० २५७ । (५) पृ० २५८ । (६) पृ० २५६ । (७) पृ० २६० । (८) पृ० २६१ । ( ६ ) पृ० २६२ । (१०) पृ० ३०५ | ( ११ ) पृ० ३०६ | ( १२ ) पृ० ३०७ |