________________
૫૨૪
जयधवला सहिदे कसाय पाहुडे
भुजगार संकामया अनंतगुणा । अवट्ठिदसंकामया असंखेजगुणा । अप्पयरसंकामया संजगुणा । १एवं साणं कम्माणं ।
पदणिक्खेवे तत्थ इमाणि तिण्णि अणियोगद्दाराणि - समुत्तिणा सामित्तमप्पाबहु च । तत्थ समुत्तिणा सव्वासि पयडीणमुकस्सिया वड्डी हाणी अवद्वाणं च अत्थि । एवं जहष्णयस्स वि दव्वं ।
1
सामित्तं । मिच्छत- सोलसकसायाणमुकस्सिया वड्डी कस्स ? जो चउट्ठाणियजत्रमज्झरस उवरि अतो कोडा कोडि डिदि मंतो मुहुत्तसंकामेमाणो सो सव्यमहंतं दाहं गदो तदो कट्टिदं पद्धो तस्सावलियादीदस्स तस्स उकस्सिया वड्डी । ४ तस्सेव से काले उक्कस्सयमवट्टणं । ५ उक्कस्सिया हाणी कस्स ? जेण उकस्सट्ठिदिखंडयं घादिदं तस्स उक्कस्सिया हाणी । जं उकस्सट्ठिदिखंडयं तं थोवं । जं सव्वमहंतं दाहं गदो त्ति भणिदं तं विसेसाहियं । ६९दमयाबहुअस्स साहणं । एवं णत्रणोकसायाणं । णारि कसायाथमात्र लियूणमुकस्सट्ठि दिपडि च्छिदुणावलियादीदस्स तस्स उक्कस्सिया वड्डी से काले उकस्सयमत्राणं । ७सम्मत्त - सम्मामिच्छत्ताणमुक्कस्सिया वड्डी कस्स ? वेदगसम्मत्तपाओग्गजगडिदिसंतकम्मियो मिच्छत्तस्स उकस्सट्ठिदि बंधियूण द्विदिघादमकाऊण अतोमुहुत्ते सम्म पडिवण्णो तस्स विदियसमयसम्माइ डिस्स उक्कस्सिया वडी | -हाणी मिच्छत्तभंगो | उकस्सयम त्राणं कस्स ? पुव्वुप्पण्गादो सम्मत्तादो समयुत्तरमिच्छत्तदिसंतकम्पिओ सम्मत्तं पडिवण्णो तस्स विदियसमयसम्माइट्ठिस्स उकस्सयमत्राणं ।
तो जहणियाए । सम्मत्त - सम्मामिच्छत्तवजाणं जहण्णिया वड्डी कस्स ? अष्पष्पणो समयूणादो उकस्सट्ठि दिसंक्रमादो उकस्सडिदिसंकामेमाणयस्स तस्स जहण्णिया बडी | १० जहणियो हाणी कस्स १ तप्पा ओग्गसमयुचरजहण्णडिदिसंकमादो तप्पा ओग्गजगट्ठिदि संका मेमाणस्स तस्स जहण्णिया हाणी । एयदरत्थमवट्ठाणं । ११ सम्मत्तसम्मामिच्छताणं जहगिया बड्डी कस्स ९ पुव्युप्पणसमत्तादो दुसमयुत्तर मिच्छत्तसंतकम्मओ सम्मत्तं वडिवो तस्स विदियसमयसम्माइट्ठिस्स जहणिया बड्डी । हाणी कम्मभंगो | अणमुकरसभंगो ।
1
१२ अप्पा बहुअ' । मिच्छत्त-सोलसकसाय- इत्थि - पुरिसवेद-हस्स-रदीणं सव्वत्थोवा उक्कसिया हाणी | वड्डी अवद्वाणं च दो वि तुम्लाणि विसेसाहियाणि । सम्मत्त सम्मा
।
( १ ) पृ० ३८७ । (२) पृ० ३८८ । (३) पृ० ३८६ ३६१ । ( ६ ) पृ० ३६२ । (७) पृ० ३६३ । (८) पृ० ३६४ । ३ε६ | ( ११ ) पृ० ३६७ । ( १२ ) पृ० ४०० |
( ४ ) पृ० ३६० । (५) पृ० (६) पृ० ३६५ ( १० ) पृ०