________________
परिसिद्वाणि
५२५
मिच्छत्ताणं सव्वत्थोवो अवट्ठाणसंक्रमो । हाणिसंकमो असंखेञ्जगुणो । १ वड्डिसंकनो विसेसाहिओ । सवेद - अरइ- सोग - मय- दुगु छाणं सव्वत्थोवा उक्कस्सिया वड्डी aagri च । हाणिसंकमो विसेसाहिओ । एतो जहण्णयं । सव्वासि पयडीणं जहण्णिया डी हाणी अवद्वाणं द्विदिसंकमो तुल्लो ।
aste तिणि अणिओगद्दाराणि । २समुक्कित्तणा परूत्रणा अप्पाबहुए ति । तत्थ समुत्तिणा । तं जहा - मिच्छत्तस्स असंखेजभागवद्वि-हाणी संखेज भागवड्डि-हाणी संखेज गुणाड्डि-हाणी असंखेजगुणहाणी अट्ठाणं च । ४ अवत्तव्त्रं णत्थि । सम्मत्तसम्मामिच्छत्ताणं चउत्रिहा वड्डी चउव्विहा हाणी अवट्ठाणमत्रत्तव्त्रयं च । ५सेसक्रम्माणं मिच्छतभंगो । ६णवरि अवाव्त्रयमत्थि |
त्रणा । एदासि विधिं पुध पुध उवसंदरिसणा परूवणा णाम । पाहुअ' । सव्वत्थोत्रा मिच्छत्तस्स असंखेजगुणहाणिसंकामया । संखेअगुणहाणिसंकामया असंखेजगुणा । संखेजभागहाणिसंकामया संखेजगुणा । संखेजगुणवड्डिसंकामया असंखेञ्जगुणा । संखेज भागवड्डिसंका मया संखेजगुणा । १० असंखेज भागकाम अतगुणा । अवट्ठिदसंकामया असंखेजगुणा । असंखेजभागहाणिसं कामया संखेजगुणा । सम्मत्त सम्मामिच्छत्ताणं सव्वत्थोवा असंखेञ्जगुणहाणिसंकामया । अत्रट्टिदकामया असंखेञ्जगुणा । ११ असंखेज भागवड्डिसंकामया असंखेज्जगुणा । असंखेजगुण
1
कामया असंखेगुणा । संखेजभागवड्ढि संकामया असंखेजगुणा । १२ संखेजगुणवड्डिकामया संखेजगुणा । संखेज्जगुणहाणिसंकामया संखेजगुणा । १२ संखे अभागहा:कामया संखेजगुणा । अवतन्त्रसंकामया असंखेजगुणा । असंखेजभागहाणिसंकामया असंखेजगुणा । १४सेसाणं कम्माणं सव्वत्थोवा अवतन्त्र संकामया । असंखेज्जगुणहाणि - कामया संखेrगुणा । सेससंकामया मिच्छत्तभंगो ।
1
३. अणभागसंकमो अत्थाहियारो
१५ अणुभागको दुविहो - मूलपय डिअणुभागसंकमो च उत्तरपयडिअणुभागसंकमो च । १६तत्थ अट्ठपदं | अणुभागो ओकड्डिदो वि संक्रमो, उक्कडियो वि संकमो, अण्णपर्याड णीदो विसंक्रमो । १० ओकडणाए परूत्रणा । पढमफडुयं ण ओकडिज्जदि । विदियफद्दयं ण ओकड्डिज्जदि । एवमताणि फद्दयाणि जहणिया अइच्छावणा, तति
( १ ) पृ० ४०१ । ( २ ) पृ० ४०२ । (३) पृ० ४०३ । ( ४ ) पृ० ४०५ । (५) पृ० ४०८ | (६) पृ० ४०६ । (७) पृ० ४१० । (८) पृ० ४२० । ( ६ ) पृ० ४२१ । (१०) पृ० ४२२ । ( ११ ) पृ० ४२३ । ( १२ ) पृ० ४२४. । ( १३ ) पृ० ४२५ । ( १४ ) पृ० ४२६ । (१५) पृ० २ । (१६) पृ० ३ । (१७) पृ० ४ ।