Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 548
________________ परिसिहाणि ५२१ रणाणाजीवेहि भंगविचओ दुविहो-उक्कस्सपदभंगविचओ च जहण्णपदभंगविचओ च । तेसिमट्ठादं काऊण उकस्सओ जहा उकस्सहिदिउदरिणा तहा कायया । २एत्तो जहण्णपदभंगविचओ । सव्वासि पयडीणं जहण्णढिदिसंकामयस्स सिया सव्वे जीवा अस कामया, सिया असं कामया च संकामओ च, सिया असकामया च संकामया च । ३सेसं विहत्तिभंगो। जाणाजीबेहि कालो । सबासि पयडीणमुक्कस्सटिदिसंकमो केवचिरं कोलादो होइ ? जहण्णेग एयसमओ। उकस्सेण पलिदोवमस्स असंखेजदिभोगो । ४णपरि सम्मत्तसम्मामिच्छत्ताणमुक्कस्सटिदिसंकमो केवचिरं कालादो होदि ? जहण्णेण एयसमओ, उकस्सेण आवलियाए असंखेजदिभागो। एत्तो जहण्णयं । सव्वासि पयडीणं जहण्णद्विदिसंकमो केवचिरं कालादो होदि । जहण्णेणेयसमओ, उक्कस्सेण संखेना समया । ५णरि अणंताणुबंधीणं जहण्गढिदिसंकमो केवचिरं कालादो होदि.१ जहण्णेण एयसमओ, उक्कस्सेण आवलियाए असंखेजदिमागो । इत्थि-णqसयवेद-छण्णोकसायाणं जहण्णढिदिसंकमो केवचिरं कालादोहोदि ? जहण्णुकस्सेणतोमुहुत्तं । ६एत्थ सण्णियासो कायव्यो। ७ अप्पाबहुअं । सव्वत्थोवो णवणोकसायाणमुक्कस्सडिदिसकमा। सालसकसायोणमुक्कस्सद्विदिसकमा विसेसाहिओ। सम्मत-सम्मामिच्छत्ताणमुक्कस्सट्ठिदिसकमा तुल्लो विसेसाहिओ। मिच्छत्तस्स उकस्सटिदिसकमा विसेसाहिओ । एवं सव्वासु गईसु । एत्तो जहण्यं । सबथोवो सम्मत्त-लोहसंजलणाणं जहण्णढिदिसकमा । जट्ठिदिसंकमा अखेजगुणे।। मायाए जहणहिदिसंकमा संखेजगुणे । जढिदिसंकमो विसेसाहिओ । माणसंजलणस्स जहण्गहिदिसंकमा घिसाहिओ । जट्ठिदिसंकमा विसेसाहिओ । १ कोहजलणस्स जहण्गहिदिसंकमा विसेसाहिओ । जहिदिसंकमो विसेसाहिओ। पुरिसवेदस्स जहण्णढिदिसंकमा संखेजगुण । जट्ठिदिसंकमा विसेसाहिओ । छण्णाकसायाणं जहण्गढिदिसंकमा संखेजगुणे । इथि-णqसयवेदाणं जहण्गहिदिसकमा तुल्लो असंखेजगुणो । अट्ठण्हं कसायाणं जहण्णढिदिसंकमो असंखेजगुणे । ११सम्मामिच्छत्तस्स जहण्णद्विदिसंकमा असंखेजगुणे । मिच्छत्तस्स जहण्गहिदिसंकमा असंखेज्जगुणा । अणंताणुबंधीणं जहण्गढिदिसंकमा असंखेज्जगुणे । १२णिरयगईए सबत्योवो सम्मत्तस्स जहण्गढिदिसंकमो । जट्ठिदिसकमा अस खेज्ज (१) पृ० ३३६ । (२) पृ० ३३७ । (३) पृ० ३३८ । (४) पृ० ३३६ । (५) पृ० ३४० । (६) पृ० ३४२ । (७) पृ० ३४६ । (८) पृ० ३४७ । (६) पृ० ३४८ । (१०) पृ० ३४६ (११) पृ० ३५०। (१२) पृ० ३५१ ।

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590