________________
१. बंधगयगाहा-चुण्णिसुचाणि चु० सु०-१ बंधगे ति एदस्स वे अणियोगद्दाराणि । तं जहा-बंधो च संकमो च। २एत्थ सुतगाहा । (५) कदि पयडोश्रो बंधदि द्विदि-अणुभागे जहरणमुक्कस्सं ।
संकामेइ कदि वा गुणहोणं वा गुणविसिटुं ॥ २३ ॥
चु० सु०- ३एदीए गोहाए बंधो च संकमो च सूचिदो होइ । पदच्छेदो । तं जहा । कदि पयडीओ बंधइ सि पयडिबंधो । द्विदि अणुभागे ति दिदिबंधो अणुभागबंधो च । ४जहण्गमुक्कस्सं ति पदेसबंधो। संकामेदि कदि वा ति पयडिसंकमो च द्विदिसंकमो च अणुभागसंकमो च गहेयन्यो । गुणहीणं वा गुणविसिट्ठति पदेससंकमो सूचिओ । सो वुण पयडि-द्विदि-अणुभाग-पदेसबंधो बहुसो परूविदो। ____संकमे पयदं। ६संकमस्स पंचविहो उवक्कमो- आणुपुत्री णाम पमाणं वतन्वदा अत्याहियारो चेदि । एत्थ णिक्खेवो कायन्यो । णामसंकमो ठवणसंकमो दन्वसंकमो खेलसंकमो कालसंकमो भावसंकमो चेदि । णेगमो सव्वे संकमे इच्छइ । संगह-बवहारा कालसंकममवर्णति । उजुसुदो एदं च ठवणं च अवणेह । सदस्स णाम भावो य ।
___१०णोआगमदो दव्यसंकमो ठवणिज्जो। खेलसंकमो जहा उड्डलोगो संकेतो। कालसंकमो जहा संकतो हेमंतो। ११भावसंकमो जहा संकंतं पेम्मं । जो सो णोआगमदो दनसंकमो सो दुविहो-कम्मसंकमो च णोकम्मसंकनो च । णोकम्मसंकमो जहा कट्टसंकमो। १२कम्मसंकमो चउबिहो । तं जहा-पयडिसंकमो डिदिसंकमो अणुभागसंकमो पदेससंकमो चेदि । १३पयडिसंकमो दुविहो । तं जहा-एगेगपयडिसंकमो पयडिट्ठाणसंकमो च । पयडिसंकमे पयदं । १४तत्थ तिगि सुत्तगाहाओ हवंति । तं जहा ।
संकम-उवक्कमविही पंचविहो चउव्विहो य णिक्खेवो। णयविही पयदं पयदे च पिग्गमो होइ अहविहो ॥२४॥
(१) पृ० २ । ( २ ) पृ० ३ । ( ३ ) पृ० ४ । ( ४ ) पृ० ५ । (५) पृ० ६ । (६) पृ० ७ । (७) पृ०८ । (८).पृ० ६ । (६) पृ० १० । (१०) पृ० ११ । (११) पृ० १२ । (१२) पृ० १४ । (१३) पृ० १५। (१४)पृ० १६ ।