________________
करुणरसकदंबकं
२३
[१३] पिउपयालंभे जसमतीए रोयणं ।
ततो ममं भवियव्वयाए गुरुययाए य दुक्खाणं बालभावे चेव पिया उवरओ । भत्तुमरणदुक्खिया ममं च सोयमाणी माया मे सुक्ककोटररुक्खो इव वणदण सोयग्गिणा अंतो अंतो डज्झइ । तं च तहादुक्खियं सरीरेण परिहायमाणीं अभिक्खणं अभिक्खणं च रोवमाणी पासित्ता पुच्छामि अम्मो ! कीस रोवसि ? त्ति । ततो ममं निबंधे कए समाणे कहिउमारद्धा, जहा-“ एस अमोहप्पहारी नाम रहिओ, एस ते पिउउवरयमेत्तस्स संतियं सिरि पत्तो जइ ते पिया जीवंतो, तुम वा ईसत्थसत्थकुसलो होतो तो न एस एरिससिरीए भायणं होतो, एवं वा सिंघाडग-तिय-चउक-चच्चर-रच्छामुहेसु उवललंतो विहरेज ति तं एवं पञ्चक्खकडुयं दहें पिउउवरमं च ते सुमरमाणी अंतो अतीव डज्झामि"।
-वसुदेवहिंडीए पदमखंडे पु० ३६ ।
१ :३५ मदिरा. २ पार वार. ३ धनुविधा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com