Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
करुणरसकदम्बकम् किं 'तिरोधानविद्येह, भवतां काप्युपस्थिता । सा तु खेदाय भृत्यानां, प्रयोक्तुं नहि युज्यते ॥ २६ ॥ युष्मान्नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी, ऋषिहत्याकृतामिव ? ॥ २७ ॥ युष्मान्विना गतान्नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय ! स्फुट रे सद्यः, पयःसिक्तामैकुम्भवत् ॥ २८ ॥ तिष्ठ तिष्ठाहिखेट ! त्वं, छलेन श्वव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वायासीः क रेऽधुना ? ॥ २९ ।। खङ्गः खङ्गो धन्व धन्व, शक्तिः शक्तिर्गदा गदा । युद्धाय सज्जीभव रे, कियन्नंष्ट्वा गमिष्यसि ? ॥ ३० ॥ अमी तावदिह त्यक्त्वा, ययुनः स्वामिसूनवः । ह हा तत्र गतानद्य, त्यक्ष्यति स्वाम्यपि द्रुतम् ॥ ३१ ॥ अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः ।। श्रुत्वा लजिष्यते स्वामी, यदि वा निग्रहीष्यति ॥ ३२ ।। एवं रुदित्वा विविधं, भूयः संभूय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुिरित्यथ ॥ ३३ ॥ पूर्वोदितैविधानेभ्यः, परोक्तविधिर्वद्विधिः । सर्वेभ्यो क्लवांस्तस्मान्न कोऽपि बलवत्तरः ॥ ३४ ॥ तत्राशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् ।
१ अदृश्यकरणविद्या । २ अपक्कः । ३ हे नागराज !। ४ स्वाभाविकम् । ५ पूर्वविधिभ्यः पगेविधिबलवान् इति नियमेन । ६ दैवम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326