Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
करुणरसकदम्बकम्
अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन ? |
तत् श्रुत्वेति व्यलपत, सख्यादिः सकलपरिवारः ॥ ३० ॥ हा । किमुपस्थितमेतत्, निष्कारणवैरि विधिनियोगेन ।
"
हा ? कुलदेव्यः क्व गता ? यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे, विचक्षणाः कारयति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रो - पयाचितादीनि कृत्यानि ॥ ३२ ॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्द विरचितवचनानि निवारयन्त्यपि च ॥ ३३ ॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । किं कर्त्तव्यविमूढाः, संजाता मन्त्रिणः सर्वे ॥ २४ ॥ —कल्पसूत्र सुबोधिकावृत्तौ पृ० ८२-८४
८५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 320 321 322 323 324 325 326