SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन ? | तत् श्रुत्वेति व्यलपत, सख्यादिः सकलपरिवारः ॥ ३० ॥ हा । किमुपस्थितमेतत्, निष्कारणवैरि विधिनियोगेन । " हा ? कुलदेव्यः क्व गता ? यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यूहे, विचक्षणाः कारयति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रो - पयाचितादीनि कृत्यानि ॥ ३२ ॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्द विरचितवचनानि निवारयन्त्यपि च ॥ ३३ ॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । किं कर्त्तव्यविमूढाः, संजाता मन्त्रिणः सर्वे ॥ २४ ॥ —कल्पसूत्र सुबोधिकावृत्तौ पृ० ८२-८४ ८५. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy