Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 300
________________ करुणरसकदम्बकम् व्यक्तं च शंसत्यधुना, कुमाराणानसौ क्षयम् । कुमारवर्जमायाताः प्रधानपुरुषा अभी ॥ १६७ ॥ कुतः सम्भाव्यते तेषां क्षयश्च मनसापि हि । " भुवि सञ्चरतां स्वैरं वने केसरिणामिव ॥ १६८ ॥ महारत्नपरीवारा, दुर्वारा: स्वौजसापि हि । केन शक्या निहन्तुं ते, हंतास्खलितशक्तयः । ॥ १६९ ॥ चितयित्वेति किमिदमिति पृष्टाः क्षमाभुजा ? | ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ।। १७० ।। ताडितः कुलिशेनेव, तेनोंतेने भूपतिः । पपात मूर्छितः पृथ्व्यां, पृथिवीमपि कम्पयन् ॥ १७१ ॥ मातरश्च कुमाराणां, निपेतुर्मूर्छया क्षितौ । पितुर्मातुश्च तुल्यं हि दुःखं सुतवियोगजम् ॥ १७२ ॥ राजवेश्मनि लोकानामाक्रन्दोऽथ महानभूत् । समुद्रतटगतर्गतानां यादसामिव ॥ १७३ ॥ मन्त्रयादयोऽपि ते स्वामिपुत्रव्यौपत्तिसाक्षिणम् । आत्मानमतिनिन्दन्तो, रुरुदुः करुणस्वरम् ॥ ९७४ ॥ प्रदृशीं स्वामिनोऽवस्थां तां वीक्षितुमिवाक्षमाः । अंजलिच्छन्नवदनाः, पूच्चकुर्वेत्रपाणयः ॥ १७५ ॥ प्राणप्रियाण्यप्यस्त्राणि, त्यजन्तश्वात्मरक्षकाः । प्रलपन्तोऽलुठन् भूमौ वातभग्ना इव द्रुमाः ॥ १७६ ॥ १ वृत्तान्तेन । २ व्यापत्तिर्मरणम् । ३ द्वारपालाः । ६३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326