Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
करुणरसकदम्बकम्
स्वकञ्चुकान् कञ्चुकिनः, स्फाटयन्तोऽरटन् भृशम् । देवानलान्तः पतिता, इव तित्तिरिपक्षिणः ॥ १७७ ॥ हृदयं कुट्टयन्तः स्वं, चिरात्प्राप्तमिव द्विषम् । चेट्यश्चेटाश्च चक्रन्दुर्हताः स्म इति भाषिणः ॥ १७८ ॥ तालवृन्तानिलेनाम्बुसेकेन च महीपतिः । राश्यश्च संज्ञामासेदुर्दुःखैशल्यपतोदनीम् ॥ १७९॥ मैलिनीभूतवासस्का, नेत्राश्रुजलकन्जलैः । छाद्यमानकपोलाक्ष्यो लैलितालकवल्लिभिः ॥ १८० ॥ उरःस्थलकराघातपत्रुटद्धारयष्टयः । निर्भर भूमिलुठनस्फुटत्कंकणमौक्तिकाः ।। १८१ ॥ धूमं शोकानलस्येवोज्झन्त्यो निःश्वासमुच्चकैः । शुष्यत्कण्ठाघरदला, राजपत्न्योऽरुदन्नथ ॥ १८२ ॥
॥ त्रिभिर्विशेषकम् ॥ धैर्य लजां विवेकं च, विहायैकपदेऽपि हि । राज्ञीवच्छोकविधुरो, विललापेति भूपतिः ॥ १८३ ॥ हे कुमाराः ! क्व यूयं स्थ, निर्वतध्वं विहारतः ! राज्यायावसरो वोऽद्य, व्रताय सगरस्य तु ॥ १८४ ॥ कथं न कोऽपि ब्रूते च, सत्यमुक्तं द्विजन्मना ? । देस्युनेव छरज्ञेन, दैवेन मुषितोऽस्मि ही ॥ १८५ ।। अरे रे दैव ! कुत्रासि, कुत्रासि ज्वलनप्रभ!।
१ वनाग्निमध्ये । ४ दुःखशल्यनाशनीम् । ।३ मलिनीभृतवस्त्राः । ४ विकीर्णकेशसमूहैः । ५ चौरेणेव । ६ चोरितोऽस्मि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326