Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 295
________________ करुणरसकदम्बकम् ~ ~ ~ A अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल ! । अनुयामः पतिगति, तव साहाय्यकाद्यथा ॥ १६ ॥ हा केशपाश ! मुच्चाद्य, सुननोदामसौहृदम्। युवाभ्यां दीयतां नेत्रे !, कजलाय जलाञ्चलिः ॥ १७॥ पत्रलेखनकपडूति, मा कृषाथां कपोलको !। अलक्तकंव्यतिकरश्रद्धामधर ! मा धरः ॥१८॥ गीताकर्णनवत्कौँ :, त्यजतं रत्नकर्णिकाम् । हे कंठ ! कंठिकोत्कंटां मा कास्त्विमतः परम् ॥ १९॥ क्क्षोजावद्य वां हारो, नीहारोंभोरुहामिव । सद्यो हृदय ! भृयाम्त्वं, पक्कैरुिकवद् द्विधा ॥ २० ॥ बाहू ! कङ्कणकेयूरेभीरैरिव कृतं च वाम् । नितम्ब ! रसनां मुञ्च, प्रातश्चन्द्र इव प्रभाम् ॥ २१ ॥ अनाप्तैरिव पर्यतं, हे पादौ ! पादभूषणैः । अल्मंगांगरागैस्तैः, कैंपिकच्छूमयैरिव ॥ २२ ॥ एवमंतःपुरस्त्रीणां, हृदि तैः करुणम्वरैः । वनान्यपि प्रतिरवै-रुरुदुः सह बन्धुवत् ॥ २३ ॥ सेनाधिपतिसामन्त-मण्डलेशादयोऽपि हि । शोकहीक्रोधशङ्कादि-विचित्रं प्रालपन्निति ॥ २४ ॥ हा स्वामीपुत्राः ! क्व गता न हि संविद्महे वयम् । बतानुयामोऽद्य यथा, स्वामिशासनतत्पराः ॥ २५ ॥ . . .१ पुष्पमाला । २ संबन्धः । ३ हिमम् । ४ ककटीवत् । ५ अलम् । ६ हे अंम!। ७ कण्डुजनक औषधिविशेषः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326