Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 281
________________ ४४ करुणरसकदम्बकम् [ २८ ] अरण्ये सीतायास्त्यागे सेनानेः कारुण्यं तस्याश्च विलापः । गंगासागरमुत्तीर्यारण्ये सिंहनिनाद । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद्विचिन्तयन् ॥ ३०९ ॥ साधुं म्लानमुखं तं च प्रेक्ष्य सीताब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ? ॥ ३१० ॥ कृतान्तः कथमप्यूचे दुर्वचं वच्म्यहं कथम् ? | दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः ॥ ३११ ॥ राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि ! रामेण त्याजितासि वनेऽनघे ॥ ३१२ ॥ अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् । न्यषेवीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ॥ ३१३ ॥ सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ I अहं च प्रेषितोऽसुमिन् कार्ये पापोऽस्मि देवि ! हा ॥ ३१४ ॥ अमुमिच्छ्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ॥ ३१५ ॥ तच्छ्रुत्वा स्यन्दनात् सीता मूर्च्छिता न्यपतद्भुवि । मृतेति बुद्ध्या सेनानीः पापमन्यो रुरोद सः ॥ ३१६ ॥ सीतापि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥ ३१७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326