Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 291
________________ ५४ करुणरसकदम्बकम् उन्निद्रपङ्कजामोदिमृदुप्रत्यूषमारुते । निशाशेषे दवदन्ती स्वप्न मेवमुदैक्षत ॥ ५३७ ।। यदहं फलिते फुल्ले पत्रले चूतपादपे । आरुह्य तत्फलान्यादं झण्जन्ती भृङ्गनिःस्वनान् ॥ ५३८ ।। अकस्माद्वनकरिणोदमूलि च स पादपः । पतिताहं च मेदिन्यां ततोंड इव पक्षिणः ॥ ५३९ ॥ भैनी प्रबुद्धा तत्कालमपश्यंती नलं पुरः । दिशोऽवलोकयामास मृी यूथादिव च्युता ॥ ५४० ॥ अचिंतयच्चापतितमत्याहितमनाहतम् । अशरण्यामरण्ये मां प्रेयानपि मुमोच यत् ॥ ५४१ ॥ यद्वा मुखक्षालनाय प्राणेशो मे निशात्यये । गतो भविष्यति वापि वार्यानतुं जलाशये ? ॥५४२॥ नीतो रमयितुं यद्वोपरुध्य नियतं नलः । कयाचिदपि खेचर्या तद्रूपालोकलुब्धया ॥ ५४३ ॥ कीडन् कलायां कस्यांचिज्जितो मन्ये तया च सः । कृतावस्थानपणतस्तस्थौ चाद्यापि नैति यत् ।। ५४४ ॥ ते दुमा पर्वतास्तेऽपि तदरण्यं च सा च भूः । एकमेव न पश्यामि नलं कमललोचनम् ॥ ५४५ ॥ एवं चिंताप्रपन्ना सा दर्श दर्श दिशोऽखिलाः । प्राणनाथमपश्यन्ती निजं स्पप्नं व्यचारयत् ।। ५४६ ॥ १ विकसितम् । २ कष्टम् । ३ विद्याधर्या । ४ नलरूपदर्शनलुब्धा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326