Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 278
________________ करुणरसकदम्बकम् प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो ! | मर्यादा लङ्घयिष्यन्ति निश्चितं जलराशयः ॥ २९८ ॥ यद्वा तवापि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतात्वं वचसैव यदासदम् ॥ २१९ ॥ चारू मातृगृहं दिव्यमण्डपो रत्नवेदिका । विवाह।यावयोरन्यदप्येतदभवन्मुधा ॥ २२० ॥ धवलैर्गीयते यत्तन्न सर्व सत्यमीदृशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाभवः ॥ २२१॥ किं युग्मिनां विघटनमकार्ष पूर्वजन्मनि ? । पाणिस्पर्शसुखमपि यत्पत्युर्नाहमाप्नवम् ॥ २२२ ॥ विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरः स्थलम् । हारं च त्रोटयामास स्फोटयामास कङ्कणे ॥ २२३ ॥ - त्रिषष्टि० १० ८, स०९, पृ० १३७ । ४१ १ दम्पतीनाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326