SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो ! | मर्यादा लङ्घयिष्यन्ति निश्चितं जलराशयः ॥ २९८ ॥ यद्वा तवापि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतात्वं वचसैव यदासदम् ॥ २१९ ॥ चारू मातृगृहं दिव्यमण्डपो रत्नवेदिका । विवाह।यावयोरन्यदप्येतदभवन्मुधा ॥ २२० ॥ धवलैर्गीयते यत्तन्न सर्व सत्यमीदृशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाभवः ॥ २२१॥ किं युग्मिनां विघटनमकार्ष पूर्वजन्मनि ? । पाणिस्पर्शसुखमपि यत्पत्युर्नाहमाप्नवम् ॥ २२२ ॥ विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरः स्थलम् । हारं च त्रोटयामास स्फोटयामास कङ्कणे ॥ २२३ ॥ - त्रिषष्टि० १० ८, स०९, पृ० १३७ । ४१ १ दम्पतीनाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy