SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ४२ करुणरसकदम्बकम् [२७] वृषभप्रभो निर्वाणे भरतस्य क्रन्दनम् । स्वामिनिर्वाणकल्याणान्निर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ ४९३ ॥ महाशोकसमाक्रान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूच्छितः पृथ्व्यां, वज्राहत इवाऽचलः ॥ ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदांचकार रुदितं, न कश्चिदपि यत् तदा ॥ ४९५ ॥ दुःखशैथिल्य हेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ ४९६ ॥ अनु संक्रंदनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ ४९७ ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चक्त्यपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयन्निव ॥ ४९८ ॥ रूदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिर्महानपि । पालीबंधो महास्रोतोरंहसेव महीयसा ॥ ४९९ ॥ सुरासुरमनुष्याणां रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥ ५०० ॥ १ महाप्रवाहवेगेन | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy