SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् ४३ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाध्वा प्रववृते, शोकशल्यविशल्यकः ।। ५०१ ॥ नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दुःखितो विललावं, तिरश्चोऽपि हि दुःखयन् ॥ ५०२॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ? ॥ ५०३ ॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । 'तमसीव ऋते दीपं, स्थास्यामोऽत्र कथं भवे ? ॥ ५०४ ॥ छद्मस्थस्येव ते मौनं, किमेतत् परमेश्वर ! ? । कुरुप्व देशनां नाऽनुगृह्णासि किममुं जनम् ? ॥ ५०५॥ लोकाग्रमथवाऽयासीभगवन् ! भाषसे न यत् । आभाषन्ते दुःखितं मां, तेऽपि महन्धवो न किम् ? ॥५०६॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥ ५०७ ॥ -त्रिषष्टि० ५० १, स० ६, पृ० १६६ । १ रोदनमार्गः । २ विना। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy