Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
करुणरसकदम्बकम्
NNNNAL
[४] महर्षिहत्यायां श्रीनिवासनृपस्य शोकः । समूलं स्वस्य पुण्यदूं, स्वयं छिन्नं विदन्निव । महर्षि तं हतं वीक्ष्य, शुशोच स धराधिपः ॥ ५४॥
आः कृतं किमिदं नाथ !, मयाऽद्य निविडेनेसा । दुष्कर्मवहिना बोधि-बीजमज्वाल्यतार्जितम् ॥ ५५ ॥ पुण्यावसानं व्यसनं, श्वसनं परमंहसः । धिर धिम् मे जीवितव्यं च, निर्मन्तुप्राणिवैरिणम् ॥ ५६ ॥ एकस्यापि हि जीवस्य, हनने ही तदर्यते । घोरातिघोरं नरकं, लभ्यते येन मानवैः ॥ ५७ ॥ मयाऽऽत्मव्यसनं प्रौदि, तथाऽऽनीतं दुरात्मना । यथा तेनातिवृद्धेन, ऋषिहत्या ममाभवद् ॥ ५८ ॥ प्रोत्साहयन्ति धर्मज्ञा, अपि मां व्यसने रतम् । धिक् तान् पापं च मामापद्विधायिनमैनागसाम् ॥ ५९॥ विद्वत्ता तत्त्ववृत्तिश्च, यातु तेषां द्वयं क्षयम् । यैरित्युक्तं न पापाय, पापद्धिः पृथिवीभुजाम् ।। ६० ॥ अमी तृणांबुसंतृप्ता, जन्तवो गैतमंतवः । हन्यन्ते निशितैर्वाही ही पाप्मभिरुद्धतैः ॥ ६१ ॥ असौ मुनिर्महायोगी, पुण्यराशिरिवागवान् । मया हतो हताशेन, क्व यामि करवाणि किम् ? ॥ ६२ ॥
१ पापेन। २ दुःखकारिणम् । ३ अनपराधिनाम् । ४ मृग्या । ५ अनपराधिनः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326