Book Title: Kalpasutra
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 80
________________ Shri Maharan Aradhana Kendra www.kab .org Acharya Shri Kalassagarsur Gyanmandir कल्पसूत्र ॥ ८८॥ 总踪踪踪踪賺賺賺賺賺賺賺激鄰踪踪踪踪激瞭滋球 एव-माहिज्जंति, तं जहाः-पढमित्थ वत्थलिज्जं १, बीयं पुण पीइधम्मिअं होइ २ ।। तइअं पुण हालिज्जं ३, चउत्थयं पुस-मित्तिज्जं ४ ॥१॥ पंचमगं मालिज्जं ५, छठे पुण अज्ज-वेडयं ६ होइ । सत्तमगं कण्हसहं ७, सत्त कुला चारण-गणस्स ॥२।। ७। थेरेहिंतो णं भद्दजसेहिंतो भारद्दायस-गुत्तेहिंतो इत्थ णं उडुवाडिय-गणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि कुलाई एव-माहिज्जंति ८। से किं तं साहाओ ? साहाओ एव-माहिज्जति, तं जहा-चंपिज्जिया १ भद्दिज्जिया २ काकंदिया ३ मेहलिज्जिया | ४ से तं साहाओ ९ । से किं तं कुलाई ? कुलाइं एव-माहिज्जंति, तंजहा-भद्द-जसियं १ तह भद्द-गत्तियं २ तइअंच होइ जसभई ३। एयाइं उडवाडिय-गणस्स तिण्णेव य कुलाई ॥१।। १०। थेरेहिंतो णं कामिड्ढीहिंतो कोडालस-गुत्तेहिंतो इत्थ णं | वेसवाडिय-गणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई | एव-माहिज्जति ११॥ से किं तं साहाओ ? साहाओ एव-माहिज्जंति, तं जहा-सावत्थिया १ रज्जपालिआ २ अंतरिज्जिया ३ खेमलिज्जिया ४ से तं साहाओ १२। से किं तं कलाई ? कलाई एव-माहिज्जति, तं जहा-गणियं १ मेहिअं २ कामडिढयं ३ च तह 球車車嫩嫩嫩嫩嫩嫩嫩嫩嫩嫩賺賺賺賺賺鄰鄰鄰郡踪 For Prate and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121