Book Title: Kalpasutra
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र मूळ ८९ ॥ 鄉總部缺錢跑跑遊路發發發發發發發發發 遊锁 磁锁 磁级的设想 होइ इंदपुरगं ४ च । एयाई वेसवाडिय-गणस्स चत्तारि उ कुलाई ॥१।। १३। थेरेहिंतो णं इसिगुत्तेहिंतो कार्कदिएहिंतो वासिठ्ठस-गुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि य कुलाइं एव-माहिज्जंति १४| से किं तं साहाओ ? साहाओ एव-माहिज्जंति, तंजहा-कास-वज्जिया १ गोय-मिज्जिया २ वासिठ्ठिया ३ सोरठ्ठिया ४, से तं साहाओ १५ । से किं तं कुलाइं ? कुलाई एव-माहिज्जंति, तं जहा-इसिगुत्ति इत्थ पढमं १ बीयं इसि-दत्तिअं मुणेयव्वं २ तइयं | |च अभि-जयंतं ३ तिण्णि कुला माणव-गणस्स ॥१।। १६।।९।। सू. १०।। | थेरेहिंतो सुठ्ठिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदएहिंतो वग्घावच्चस-गुत्तेहिंतो इत्थ ॥णं कोडिय-गणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई च एव-माहिज्जति ११ से किं तं साहाओ ? साहाओ एव-माहिज्जंति, तं जहा-उच्चनागरी १ विज्जाहरी य २ वइरी य ३ मज्झिमिल्ला ४ य । कोडिय-गणस्स | एया, हवंति चत्तारि साहाओ ॥१॥ से तं साहाओ २ । से किं तं कुलाई ? कुलाई एव-माहिज्जंति, तं जहा-पढमित्थ बंभलिज्जं १ बिइयं नामेण वत्थलिज्ज तु । तइयं 撥撥幾幾幾錢幾發發發發發發發發發發發發發發發發發發發幾 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121