Book Title: Kalpasutra
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir कल्पसूत्र 带踪踪踪踪踪踪踪激踪踪踪踪踪踪聲踪幕踪踪踪踪 जसभद्दे २ मेहगणी य कामिड्ढी ४। सुठ्ठिय ५ सुप्पडिबुद्धे ६ रक्खिय ७ तह रोहगुत्ते ८ अ ||१|| इसिगुत्ते ९ सिरिगुत्ते १०, गणी य बंभे ११ गणी य तह सोमे १२ । दस दो अ गणहरा खलु, एए सीसा सुहत्थिस्स ॥२।। १। थेरेहिंतो णं अज्ज-रोहणेहिंतो णं कासव-गत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ |निग्गयाओ छच्च कुलाइं एव-माहिज्जंति २। से किं तं साहाओ ? साहाओ एव| माहिज्जंति, तं जहा-उदंबरिज्जिया १, मासपूरिआ २, मइपत्तिया ३, पुण्णपत्तिया ४ से तं साहाओ ३। से किं तं कुलाइं? कुलाइं एव माहिज्जंति, तं जहाः-पढमं च नागभूयं १, बिअं पुण सोम-भूइयं २ होइ । अह उल्लगच्छं तइअं ३, चउत्थयं हत्थलिज्जं ४ तु |१पंचमगं नंदिज्जं ५, छठं पुण पारिहासयं ६ होइ । उद्देह-गणस्सेए, छच्च कुला हुंति नायव्वा ।।२।।४। थेरहितो णं सिरि-गुत्तेहिंतो हारियस-गुत्तेहिंतो इत्थ णं चारण-गणे नाम गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाइं एव-माहिज्जंति, ५। से किं तं साहाओ ? साहाओ एव-माहिज्जंति, तं जहा-हारिअ-मालागारी १, संकासीआ ॥२ गवेधुया ३, वज्ज-नागरी ४, से तं साहाओ ६ । से किं तं कुलाई ? कुलाई 賺賺賺賺蔡琳黎草率率球鄰染率靠瞭非非腺激瞭激盘 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121