Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
६०]
प्रशस्ति
[ कल्पान्तर्वाच्यः तह वि जं संघ-मज्झे वायालतं धरामि तं सव्वं । नायव्वं माहप्पं सिरिगुरुपयप्पसायाणं ।। १०४५॥ जं किंचि अणाभोगा किमुच्छगत्तेण भासियं भणियं । तं खमह सुयहरा मे अवराहं बाल-बुद्धिस्स ॥१०४६॥ न ते नरा दुग्गइमावयंति
. न मूयगत्तं न जडस्सहावं। : नेवंधयतं च कुबुद्धियत्तं
. जे वाययंतीह जिणस्स वक्कं ॥ १०४७॥ तेहिं अप्पा कओ सुद्धो निम्मलं च कुलं कयं । संसार-कूव-पडणे कओ हत्थावलंबओ॥१०४८॥ लद्धं लच्छीफलं तेहिं सव्वण्णु-चरियं वरं। वाइयं जेहिं सुकईहिं ते धण्णा भूमिमंडले ॥१०४६॥ नक्खत्ताक्खयपूरियं मरगयच्छालं विसालं नहो, पीयूसज्जुइनालिगेरकलियं चंदप्पहा चंदणं। जावं मेरु-गरे गधत्ते-कडगे भ धरित्तीवहू, तावं नंदउ धम्म-कम्म-निरओ सो संघ-भट्टारओ॥१०५०॥ शार्दूलविक्रीडित :इच्चेयंतर-वच्च-सत्थ-मणहं गाहाइणा गुंफियं भव्वाणंद-विधायगं सुहकरं बालप्पभेणं मए। मुद्धेणुद्धरियं च किंचि सकयं सोहंतु सव्वं तयं, कुव्वाणा करुणं सया सुयहरा देयं न मे दूसणं ।। १०५१॥ शार्दूलविक्रीडितम्
चंद-परस-बाण-"मुणि-सम वरिसे तवगण विभासणक्काणं । भट्टारक-पुरंदरसिरिविजयसेणसूरीणं ॥१०५२ ।। रज्जे विहिओ गंथो पंडिय-सिरिकुलवद्धण गणीणं
सीसेण बालमइणा नगाभिहाणेण वरमहिमो ।। १०५३॥ कुलवर्धनगणी शिष्य-नग ऋषि
जा भूवलये चंदो सूरो मेरू य जयइ सुहजणओ। ता जयउ एस गंथो मंगलओ सव्व संघस्स ।। १०५४॥ .
*प्रायः सर्व-ग्रंथाग्र...११५१ अनुष्टुभ संवत् १६५७ वर्षे भाद्रपद-सित-त्रयोदश्यां वार-बुधे

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132