SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ६०] प्रशस्ति [ कल्पान्तर्वाच्यः तह वि जं संघ-मज्झे वायालतं धरामि तं सव्वं । नायव्वं माहप्पं सिरिगुरुपयप्पसायाणं ।। १०४५॥ जं किंचि अणाभोगा किमुच्छगत्तेण भासियं भणियं । तं खमह सुयहरा मे अवराहं बाल-बुद्धिस्स ॥१०४६॥ न ते नरा दुग्गइमावयंति . न मूयगत्तं न जडस्सहावं। : नेवंधयतं च कुबुद्धियत्तं . जे वाययंतीह जिणस्स वक्कं ॥ १०४७॥ तेहिं अप्पा कओ सुद्धो निम्मलं च कुलं कयं । संसार-कूव-पडणे कओ हत्थावलंबओ॥१०४८॥ लद्धं लच्छीफलं तेहिं सव्वण्णु-चरियं वरं। वाइयं जेहिं सुकईहिं ते धण्णा भूमिमंडले ॥१०४६॥ नक्खत्ताक्खयपूरियं मरगयच्छालं विसालं नहो, पीयूसज्जुइनालिगेरकलियं चंदप्पहा चंदणं। जावं मेरु-गरे गधत्ते-कडगे भ धरित्तीवहू, तावं नंदउ धम्म-कम्म-निरओ सो संघ-भट्टारओ॥१०५०॥ शार्दूलविक्रीडित :इच्चेयंतर-वच्च-सत्थ-मणहं गाहाइणा गुंफियं भव्वाणंद-विधायगं सुहकरं बालप्पभेणं मए। मुद्धेणुद्धरियं च किंचि सकयं सोहंतु सव्वं तयं, कुव्वाणा करुणं सया सुयहरा देयं न मे दूसणं ।। १०५१॥ शार्दूलविक्रीडितम् चंद-परस-बाण-"मुणि-सम वरिसे तवगण विभासणक्काणं । भट्टारक-पुरंदरसिरिविजयसेणसूरीणं ॥१०५२ ।। रज्जे विहिओ गंथो पंडिय-सिरिकुलवद्धण गणीणं सीसेण बालमइणा नगाभिहाणेण वरमहिमो ।। १०५३॥ कुलवर्धनगणी शिष्य-नग ऋषि जा भूवलये चंदो सूरो मेरू य जयइ सुहजणओ। ता जयउ एस गंथो मंगलओ सव्व संघस्स ।। १०५४॥ . *प्रायः सर्व-ग्रंथाग्र...११५१ अनुष्टुभ संवत् १६५७ वर्षे भाद्रपद-सित-त्रयोदश्यां वार-बुधे
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy