SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कल्पान्तर्वाच्यः ] प्रशस्तिपूर्णीकृतः लिखितश्च वडावली नगरे नगर्षिगणिनाऽलेखि ।। शुभं भवतु श्रीः॥ इति श्री कल्पान्तर्वाच्यग्रन्थः समाप्तः ।। ★ स्वस्ति श्री राजनगरे पालडी-जैननगरे पञ्चदशम तीर्थपति श्री धर्मनाथ जिनेश्वर सान्निध्ये (जैन उपाश्रय) पौषधागारे चातुमासार्थं विराजमानाः सन्ति श्रीमन्नेमिसूरीश्वराणां शिष्य-प्रशिष्यावतंसानां श्री हेमचन्द्रसरीश्वराणां शिष्याः पंन्यासप्रवराः श्रीमत प्रद्यम्नविजयाः तेषां सप्रेरणया तथा मनिपङ्गवश्री राजहंसविजयानां साहाय्येन च प्राचीन-पडिमात्रा-लिपि-ग्रंथात् वर्तमान समये प्रचलितायां देवनागरी-लिपि-भाषायां अलेखि....वि. सं. २०५१ वीर नि: २५२१ लेखने प्रायः मासमेकमभवत्....अधिन-शुक्ला पञ्चमी दिने परिमार्जने पुनः....लेखनं संपूर्णम्भूत् शुभं भवतु श्री श्रमणसमस्येति......
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy