Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
कल्पान्तर्वाच्यः ]
खीरादि, ‘एवदियं' एत्तियं परिमाणेण, 'एवतिखुत्तो' एत्तियवारातो दिवसे वा मोहुब्भवदोसा खमगंगिलाणाणं अणुण्णाता ॥
सूत्र विवरणम्
सूत्रम् २७७– 'अण्णयरं तेगिच्छं' वातियपेंत्तिय-सेंभिय–सण्णिपाता आतुरो, वेज्जो पडिचरओ, ओसध–पत्थभोयणं ‘आउट्टित्तए' करेत्तए करणार्थे आउट्टशब्दः ।।
सूत्रम् २७८ - 'अण्णतरं अद्धमासादि ‘ओरालं' महल्लं । समत्थो असमत्थो वेयावच्चकरो पडिलेहणादि करेंतओ अत्थि, पारणगं वा संधुक्कणादि अत्थि ॥
११७
वत्थ - पत्तादि करे । अधासन्निहिता, अणातावणे कुत्थणं पणतो । अह णत्थि पडियरगा उल्लति हीरेज्ज वा उदगवधो जायते तेण विणा हाणी ||
सूत्रम् २८१ – “वासावासं०” । अणभिग्गहियसेज्जा सणियस्स मणिकोट्टिमभूमीए वि संथारो सो अवस्स घेतव्वो । विराहणा “पाणा सीतल कुंथू० " सीतला भूमीए अजीरमादी दोसा, आसणेण विणा कुंथुसंघट्टो, णिसेज्जा मइलिज्जति, उदगवधो मइलाए उवरि, हेट्ठा वि आदाणं कर्मणां दोसाणं वा । उच्चं च कुच्चं च उच्चाकुच्चं, न उच्चाकुच्चं अणुच्चाकुच्चं । भूमीए अणंतरे संथारए कए ३ अवेहासे पिवीलिकादिसत्तवधो ४ दीहजाइओ वा डसेज तम्हा उच्चे कातव्वो। उक्तं च
सूत्रम् २७६–भत्तपच्चखाणे नित्थारतो न
णित्थारओ, 'समाधिपाणगं णिज्जवगा वा अत्थि, णिप्फत्ती वा अत्थि णत्थि । 'अण्णतरं उवहिं' ति
हत्थं लंबति सप्पो० गाधा । कुच्चे संघसएण कुंथू - मंकुणादिवधो । 'अणट्ठाबंधी' पक्खस्स तिणि चत्तारी वाराओ बंधति, सज्झायादी पलिमंथो पाणसंघट्टणा य । अहवा 'अणट्ठाबंधी' सत्तहिं छहिं पंचहिं वा अड्डएहिं बंधति । 'अमियासणितो' अबद्धासणितो ठाणातो ठाणसंकर्म करेमाणो सत्ते वहेति । अणाताविस्स संथारगपादादीणं पणग-कुंथूहिं संसज्जते, तक्कज्जअणुवभोगे उवभोगणिरत्थए य, अधिकरणं, उवभुंजमाणस्स जीववधो, असमितो ईरियादिसु ।
भासणे संपाइवधो, दुण्णेयो णेहछेतो ततियाए । पढमचरिमासु दोण्हं, अपेह अपमजणे दोसो ॥ १ ॥
सूत्रम् २८२ - " वासावासं० ' ततो उच्चार० ।” ६' तयो'त्ति अंतो "ततो अधियासिताओ, अणहियासियाओ वि 'तयो, आसण्णे मज्झे दूरे एक्केक्का वाघायणिमित्तं, एवं बाहिं पि ३ । 'उस्सण्णं’
णेहो— आउक्कातो चेव। ‘णेहच्छेदो' परिणतो वा ण वा दुव्विण्णेतो 'ततियाए' एसणाए समिती त्ति। अभिक्खणं अभिक्खणं ठाणं - णिसीयण - तुअट्टण उवहिआदाणणिक्खेवे । तहा जहा एयाणि ट्ठाणाणि संथारादीणि ण परिहरति तहा तहा संजमे दुआराधए । जो य पुण अभिग्गहीतसेज्जासणितो भवति तस्यानादानं भवते कर्मणामसंयमस्स वा । उच्चो कातव्वो, अकुच्चो बंधियव्वो । अट्ठाए एक्कसिं पक्खस्स. अड्डगा चत्तारि । बद्धासणेण होयव्वं, कारणे उट्ठेति । संथारगादी आतावेयव्दा, पमज्जणसीलेण य भवियव्वं । जहा जहा एतागि कति तहा तहा संजमी सुट्ठ आराहितो भवति, सुकरतो वा ततो मोक्खो भवति ।।
' प्रायसः । 'प्राणा बीजावगा' संखणग-इंदगोवगादिप्राणाः अहुणुष्मिण्णा बीजातो, हरिता जाता, आयतनं स्थानम् ॥
सूत्रम् २८३- - " वासावासं० ततो मत्तया
-
१ पाणाणि णिज्जं प्रत्य० ॥ २ “ट्रक इति चतुः संख्याद्योतकोऽक्षराङ्क । ३ अविहायसि इत्यर्थः ।। ४ दीहादीओ वा प्रत्य० ।। ५-६-७-८ तिस्र इत्यर्थः ।। ६ प्रायसमित्यर्थः । प्राणा प्रत्य० ॥

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132