Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
सूत्र विवरणम् [ कल्पान्तर्वाच्यः ण्हावितो करेति, ओहामणा, तम्हा लोओ कातव्वो, तो एते दोसा परिहरिता भवंति । भवे कारणं ण करेजा वि लोयं, असहू ण तरेति अहियासेतुं, लोयं जति कीरति अण्णो उवद्दवो भवति, बालो रुवेज्ज वा धम्मं वा छड्डेज, गिलाणो वा तेण 'लोओ ण कीरति । जइ कत्तरीए कारेति पक्खे पक्खे कातव्वं, अध छुरेणं मासे मासे कातव्वं । पढमं छुरेण, पच्छा कत्तए । अप्पणा दवं घेत्तुण तस्स वि हत्थ - धोवणं दिजति एस जयणा । धुवलोओ उ जिणाणं, थेराण पुण वासासु अवस्स कायव्वो । पक्खिया आरोवणा वयाणं सव्वकालं । अहवा संथारयदोराणं पक्खे पक्खे बंधा मोत्तव्वा पडिलेहेयव्वा य। अहवा पक्खिया आरोवणा केसाणं कत्तरीए, अण्णहा पच्छित्तं । मासितो खुरेणं, लोओ छण्हं मासाणं थेराणं, तरुणाणं चाउम्मासिओ । संवच्छरिओ त्ति वा वासरत्तिओ त्ति वा एगट्ठे । उक्तं च
११८ ]
ओगण्हित्तए, तं० — उच्चारमत्तए ३ ।” विवेलाए धरेंते आयविराहणा, वासंते संजमविराहणा, बाहिं तिस्स गुम्मियादिग्रहणं तेण मत्तए वोसिरित्ता बाहिं त्ता परिवेति । पासवणे वि आभिग्गहिओ धरेति, तस्सासति जो जाधे वोसिरति सो ताहे धरेति, ण णिक्खिवति, सुवंतो वा उच्छंगे द्वितयं चेव उवरिं दंड वा दोरेण बंधति, गोसे असंसत्तियाए भूमीए अण्णत्थ परिट्ठवेति ॥
सूत्रम् २८४ - वासावारां० णो कप्पति णिग्गंथा २ परं पज्जोसवणातो गोलोममेत्ता वि केसा जाव संवच्छरिए थेरकप्पे । 'उवातिणावेत्तए' त्ति अतिक्कामेत्तए। केसेसु आउक्कातो लग्गति सो विराधिज्जति, तेसु य उल्लंतेसु छप्पतियातो समुच्छंति, छप्पइयाओ य कंडूयंतो विराधेति, अप्पणो वा खतं करेति, जम्हा एते दोसा तम्हा गोलोमप्पमाणमेत्ता वि ण कप्पंति । जति छुरेण कारेति कत्तरिए वा आणादीता, छप्पतियातो छिज्जुंति, पच्छाकम्मं च " संवच्छरं वा वि परं पमाणं श्वीयं
च वासं ण तहिं वसेज्जा ।"
एस ' कप्पो' मेरा मज्जाया, कस्स ? थेराणं भणिता आपुच्छ-भिक्खायरियादि-विगति-पच्चक्खाणं जाव मत्तगत्ति । जिणाण वि एत्थ किंचि सामण्णं, पाएणं पुण थेराणं ॥
सूत्रम् २८५ - वासावासं० णो कप्पति 'इह खलु' पवयणे 'अज्जेव' पज्जोसवणादिवसे णिग्गंथा २ परं पज्जोसवणातो अधिकरणं वदित्तए, 'कक्खडे' महल्लसद्देणं, कडुए जकारमकारेहिं, अतिक्रामयित्वेत्यर्थः । वदित्तए जधा अधिकरण- 'वुग्गहो' कलहो । सामायारीवितहकरणे तत्थऽवरोधे सुत्ते । कताई ठवणादिवसे चेव अधिकरणं समुप्पण्णं सेहेण रातिणितो खामेयव्वो पढमं । जति वि होज्ज तं तद्दिवसमेव खामेयव्वं । जो परं पज्जोसवणातो रातिणिओ अवरद्धो, पच्छा रातिणितो खामेति । अह अधिकरणं वदति सो ‘अकप्पो' अमेरा णिज्जूहियव्वो सेहो अपुट्ठधम्मो ताहे रातिणितो खामेति पढमं । गणातो, तम्बोलपत्रज्ञातवत् । उवसंत उवट्टिते 'खमियव्वं' सहियव्वं सयमेव । खामेयव्वो परो, मूलं । उवसमियव्वं अप्पणा अण्णेसिं पि उवसमो कायव्वो, उवसमेयव्वं संजताणं संजतीण य ।
सूत्रम् २८६ - वासावासं० पज्जोसविताणं जं अजियं समीखल्लएहिं० गाधा । तावो भेदो० गाधा । 'सम्मुती' सोभणा मती सम्मुती रागदोसरहितया, 'संपुच्छण 'त्ति सज्झाया उत्तेहिं होयव्वं, अधवा 'संपुच्छणा सुत्तत्थेसु कायव्वा, ण कसाया
१ लोतो प्रत्य० । लोयो प्रत्यन्तरेसु ।। २ दवं पानीयमित्यर्थः ।। ३ बितियं प्रत्यन्तरेषु ।।
४ गाथे इमे कल्पलघुभाष्यगते । ते च सम्पूर्णे एवम् -
जं अज्जियं समीखल्लएहिं तवनियमबंभमइएहिं । तं दाणि पच्छ नाहिसि, छडितो सागपत्तेहिं ॥ २७१४।।

Page Navigation
1 ... 125 126 127 128 129 130 131 132