Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 125
________________ ११६ ] सूत्र विवरणम् [ कल्पान्तर्वाच्यः सूत्रम् २६२- 'अपडिण्णतो' ण केणयि | ‘उडुसंडे' मधुमक्खियादीणं अंडगाणि, पिपीलिगा-मई वुत्तो-मम आणेज्जासि, अहं वा तव आणेस्सामि, ण | गंडाणि, उक्कलियंडे लूतादिपुडगस्स, हलियाकप्पति। कहं? अच्छति त्ति गहितं. सो वि तोतिण्णो. घरतोलिया तीसे अंडगं. हल्लोहलिया-अहिलोडी अधियं गहितं, भुंजते गेलण्णदोसा, परिवेन्ते | सरडी वि भण्णति तेसिं अंडयं ।। आउ-हरित-विराहणा।। सूत्रम् २७२- 'लेणसुहमे' लेणं-आश्रयः सूत्रम् २६३-२६४-वासावासं० 'से' | सत्त्वानाम् । उत्तिं गलेणं गद्दभगउक्केरो भूमीए भिगू इति स भगवांस्तीर्थकरः। 'किमाहु' दोसमाहु ? | फुडिया दाली [स्फुटिता राई] 'उज्जुगं' बिलं । आयतणं उदगस्स “पाणी पाणिलेहातो"। 'पाणी' | 'तालमूलगं' हेट्ठा विच्छिण्णं उवरिं तणुगं। पाणिरेव, 'पाणिलेहा' आयुरेहा, सुचिरतरं तत्थ | 'संबुक्कावत्तं' भमंतयं । आउक्कातो चिट्ठति। णहो सव्वो। ‘णहसिहा' णहग्गलयं । 'उत्तरोट्टा' दाढियाओ। भमुहरोमाई सूत्रम् २७४-- “वासावासं०"। इयाणिं एत्थ वि चिरं अच्छति॥ सामाण्णा सामायारी-दोसु वि कालेसुं विसेसेण वासासु आयरिओ दिसायरिओ सुत्तत्थं वाएइ । सूत्रम् २६५-“वासावासं०"। 'अट्ठ उवज्झाओ सुत्तं वाएति। पवत्ती णाणादिसु सहमाईति सूक्ष्मत्वादल्पाधारत्वाच्च 'अभिक्खणं' पुणो | पवत्तेति–णाणे पढ परियट्टेहिं सुणेहि उद्दिसावेहिं एयं पुणा जाणितव्वाण सुत्तविदसण पासितव्याणि | १ दंसणे दंसणसत्थाई पढ परियटेहिं सुणेहिं वा २ चक्खुणा, एतेहिं दोहि वि जाणित्ता पासित्ता य | चरित्ते पच्चित्तं वहाहिं, अणेसणदुप्पडिलेहिताणि करेंतं परिहरितव्वाणि ।। वारेति, वारसविहेण तवेण जोयावेति, जो जस्स सूत्रम् २६६-पाणसुहमे 'पंचविहे' | जोगो ३। थेरो एतेसु चेव णाणादिसु सीतंतं पंचप्पगारे। एक्कक्के वण्णे सहस्ससो भेदा, अण्णे य | थिरीकरेति पडिचोदेति, उज्जमंतं अणुवूहति । गणी बहुप्पगारा संजोगा, ते सव्वे वि पंचसु समोतरंति | अण्णे आयरिया सुत्तादिणिमित्तं उवसंपण्णगा। किण्हादिसु। णो चक्खुफासं० जे णिग्गंथेणं | गणावच्छेइया साधू घेत्तुं बाहिरखेते अच्छंति अभिक्खणं अभिक्खणं जत्थ ठाण- णिसीयणाणि | उद्धावणा-पधावण-खेत्तोवधिमग्गणेसु असिवादिसुं चेतेति। 'आदाणं' गहणं निक्खेवं वा करेति ।। | उज्जुत्ता। अण्णं वा जं 'पुरतो कटु' पुरस्कृत्य' सूत्रम् २६७– 'पणतो' उल्ली चिरुग्गतो, | 8 निती | सुहदुक्खिया परोप्परं पुच्छंति; खेत्तपडिलेहगा वा | दुगमादी गता ते अण्णमण्णं पुरतो कातुं विहरंति, तद्दव्वसमाणवण्णो जाहे उप्पज्जति। , अणापुच्छाए ण वट्टति। किं कारणं ? वासं पडेज, सूत्रम् २६८- 'बीयसुहुमं' सुहुमं जं| पडिणीतो वा, अहवाऽऽयरियबाल-खमगव्रीहिबीयं तंदुलकणिया समाणगं ।। गिलाणाणं घेत्तव्वं, तं च ते अतिसयजुत्ता जाणमाणा सत्रम् २६९-हरियसहम पुढविसरिसं | कारणं दीवेत्ता। पच्चवाया-सेहसण्णायगा वा किण्हादिना अचिरुग्गतं ।।। | असंखडयं वा केणति सद्धिं पडिणीओ वा। एवं वियारे वि पडियमुच्छियादि पच्चवाता ।। सूत्रम् २७०-पुप्फसुहुमं अल्पाधारत्वात्, अधवा उद्रुतगं सुहुमं सण्हगं उंबरपुप्फादि, अघवा | सूत्रम् २७५-गामाणुगामं कारणिओ पल्लवादिसरिसं ।। दूतिज्जति॥ सूत्रम् २७१-अंडसुहुमं पंचविहं- सूत्रम् २७६– 'अण्णतरं वा विगति'

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132