Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
११४ ]
सूत्र विवरणम्
[ कल्पान्तर्वाच्यः 'तहप्पगाराइं' अदुगुंछिताणि कुलाणि । 'कडाणि' तेण | वा, तिण्णि वि गोयरकाला 'सव्वे' चत्तारि वि अण्णेण वा सावगत्तं गाहिताणि दाणसढत्तं वा। | पोरुसितो।। आहाराणंतरं पाणगं'पत्तियाई' धृतिकराई। 'थेजाई' थिराई प्रीतिं प्रति सत्रम् २४५-णिच्चभत्तिगस्स 'सव्वाई' दाणं च। 'वेसासियाणि' विस्संभणीयणि तहिं च जाणि पाणेसणाए भणियाणि। अधवा वक्ष्यमाणानि धवं लभामि अहं, ताणि अस्संसयं देति। | नव वि उस्सेतिमादीणि ।। .. ['सम्मयाई'] सम्मतो सो तत्थ पविसंतो। 'बहुमयाई' |
सूत्रम् २४६-चउत्थभत्तियस्स तओबहूण वि स सम्मतो ण एगस्स दोण्हं वा बहूण |
| 'उस्सेदिम' पिटुं दीवगा वा । 'संसेदिम' पण्णं उक्कड्डेउं वि साहूणं देति । 'अणुमताई' दातुं चेव जत्थ, [तत्य] | से णो कप्पति अद्दऔं वइत्तए अस्थि ते आउसो !
सीयलएणं सिच्चति। 'चाउलोदगं' चाउलघोवणं ।। इमं वा इमं वा? । जति भणति को दोसो ? बेइ-तं | । सूत्रम् २४७-छठे 'तिलोदगं' लोविताण तुरितं श्रद्धावान् सड्डी ओदण-सत्तुग-तलाहतिया वा | वि तिलाण धोवणं मरहट्टादीणं। 'तुसोदगं' पुव्वकड्डिते उण्होदए ओदणो पेज्जा वा सगेहे परगेहे | वीहिउदगं। जवधोवणं जवोदगं ।। वा पुव्वभावितेण उसिणदवेण समितं तिम्मेति, सूत्रम् २४८-'आयामगं' अवस्सावणं । तलाहतियातो आवणातो आणेति, सत्तुगा किणंति, | 'सोवीरगं' अंबिलं ।। . पामिच्चं वा करेंति॥
सूत्रम् २४६– 'सुद्धवियर्ड' उसिणोदगं ।। सूत्रम् २४०-एगं गोयरकालं सुत्तपोरिसिं |
सूत्रम् २५०-भत्तपच्चक्खाययस्स ससित्थे कातुं अत्थपोरिसिं कातुं एक्कं वारं कप्पति ।।
| आहारदोसा, अपरिपूते कट्ठादि, अपरिमिते सूत्रम् २४१-चउत्थमभत्तियस्स त्ति, | अजीरगादिदोसा ।। 'अयमिति' प्रत्यक्षीकरणे 'एवतिए'त्ति वक्ष्यमाणो
सूत्रम् २५१- 'संखादत्तिओ' परिमितविसेसो पढमातो-प्रातः ण चरिमपोरिसीए 'वियर्ड' |
| दत्तिओ। लोणं थोवं दिज्जति, जति तत्तिलगं उग्गमादिसुद्धं । णऽण्णत्थ आयरिय० उवज्झाय०
भत्तपाणस्स गेण्हति सा वि दत्ती चेव। पंच त्ति गिलाण० खुडतो वा । संलिहित्ता संपमज्जित्ता धोवित्ता |
| णिम्मं, चतुरो तिण्णि दो एगा वा। छ सत्त वा 'पज्जोसवित्तए' परिवसित्तए। ण संथरति थोवं तं
मा एवं संछोभो-कताइ तेण पंच भोयणस्स लद्धातो ताहे पुणो पविसति॥ ।
तिण्णि पाणगस्स ताहे ताओ 'पाणगच्चियातो भोयणे सत्रम २४२-छदस्स दो गोयकरकाला। संछड्मति तण्ण कप्पति २भोयणच्चियातो वा पाणए किं कारणं? सो पुणो वि कल्लं उववासं काहिति, | संछुब्मति तं पि ण कप्पति॥ . जति खंडिताणि तत्तियाणि चेव कप्पंति। कीस
सूत्रम् २५२-वासावासंसि वासावासे गवारा गेण्हितुं ण धरेति? उच्यते-सीतलं भवति
भवात | पज्जोसविते णो कप्पति उवस्सयातो जाव सत्तघरंतरं संचय-संसत्त-दीहाही दोसा भवंति, भुत्ताणुभुत्ते य बलं | ३सणवत्तयितं आत्मानम. अन्यत्र चरितं चारए । भवति, दुक्खं च धरेति त्ति॥
'सह उवस्सयातो' त्ति सह सेज्जातरघरेणं सत्त सूत्रम् २४३–एवं अट्ठमस्स वि | एयाणि। अण्णो भणति-सेज्जातरघराओ परंपरेण तिण्णि ||
अण्णाणि सत्त। .. सूत्रम् २४४-व्यपगतं अष्टं व्यष्टं विकृष्टं | सूत्रम् २५३-वासावासं० जं किंचि
१ पानकसत्का इत्यर्थः ।। २ भोजनसत्का इत्यर्थः ।। ३ सण्णिवत्तइउं प्रत्यन्तरेषु। संज्ञपयितुमित्यर्थः ।।

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132