Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 128
________________ कल्पान्तर्वाच्यः सूत्र विवरणम् [ ११६ वोढव्वा । 'जो खामितो वा अखामितो वा उवसमति तस्स अत्थि आराहणा णाणादि ३, जो ण उवसमति तस्स णत्थि । एवं ज्ञात्वा तम्हा अप्पणा चेव उवसमितव्वं जति परो खामितो वि ण उवसमति । कम्हा किं निमित्तं ? जेण 'उवसमसारं' उवसमप्पभवं उवसममूलमित्यर्थः, समणभावो सामण्णं ।। • सूत्रम् २८७ - वासासु वाघातणिमित्तं | थेरमज्जाता थेरसामाचारी, ण जिणाणं, अधवा जिणाण तिण्णि उवस्सया घेत्तव्वा । का सामाचारी ? वि किंचि एत्थ, जधा "अगिहंसि” । “अहासुत्तं' उच्यते—–वेउव्विया पडिलेहा पुणो पुणो पडिलेहिज्जति जहा सुत्ते भणितं, न सूत्रव्यपेतम् । तथा कुर्वंतः संसत्ते, असंसत्ते तिणि वेलाओ - पुव्वण्हे' भिक्खं अहाकप्पो भवति, अण्णहा अकप्पो । अधामग्गं, कह गतेसु २ वेतालियं ३। जे अण्णे दो उवस्सया मग्गो भवति ? एवं करेंतस्स णाणादि ३ मग्गो । तेसिं 'वेउव्विया पडिलेहा' दिणे दिणे निहालिज्जुंति, 'अधातच्चं' यथोपदिष्टम् । 'सम्यग् ' यथावस्थितं मा कोति ठाहिति ममत्तं वा काहिति ततिए दिवसे कायवाङ्मनोभिः । ' फासेत्ता' आसेवेत्ता । 'पालेत्ता' . पादपुंछणेण पमज्जिज्जति ।। रक्खत्ता । सोभितं करणेण कतं । 'तीरितं' नीतं अन्तमित्यर्थः । यावदायुः आराधेत्ता अणुपालणा य करेंतेण सोभितं किट्टितं । पुण्णं चाउम्मासितं तेणेवं करेंतेण उवदिसंतेण य आराहितो भवति, ण विराधिओ । आणाए उवदेसेण य करेंतेण अणुपालिओ भवइ, अण्णेहिं पालितं जो पच्छा पालेति सो अणुपालेति । तस्स एवं पालितस्स किं फलम् ? उच्यते, तेणेव भवग्गहणेण सिज्झति, अत्थेगतिया दोच्चेणं, एवं उक्कोसियाए आराहणाए । मज्झिमियाए तिहिं । जहण्णियाए सत्तऽट्ठ ण वोलेति । किं स्वेच्छया भण्णति ? नेत्युच्यते, निद्देसो कीरति पुणो । सूत्रम् २८८ - वासावासं० अण्णतरं दिसं वा ट्रक अणुदिसं वा उट्क अभिगिज्झ भिक्खं सणाभूमिं वा गमित्तए कहेउं आयरियादीणं सेसाणं पि, एवं सव्वत्थ विसेसेण वासासु । जेण 'उस्सण्णं' प्रायसः तवसंप्रयुक्ता छट्टादी पच्छित्तनिमित्तं संजमणिमित्तं च चरति, योऽन्यश्चरति स पडिचरति पडिज़ागरति गवेसति अणागच्छंतं दिसं वा अणुदिसं वा संघाडगो || सूत्रम् २८६- "वासावासं पज्जोसवियाणं०" चत्तारि पंच जोयण त्ति संथारगोवस्सग - णिवेसण साधी वाडग-वसभग्गाम- भिक्खं कातुं अदिट्ठे वसिऊण जाव चत्तारि पंच जोयणा अलब्धंते, एवं वासकप्प ओसधणिमित्तं गिलाण - वेज्जणिमित्तं वा, णो से कप्पति तं रयणि जहिं से लद्धं तहिं चेव वसित्तए, अहवा जाव चत्तारि पंच जोयणाइं गंतुं अंतरा कप्पति वत्थए ण तत्थेवं जत्थ गम्मति, कारणिओ वा वसेज्जा ।। सूत्रम् २६१- - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे सदेवमणुयासुराए 'परिसाए' उद्घाट्य शिरः परि-सर्वतः सीदति परिषत् 'मज्झे ठितो' मज्झगतो 'एवं आइक्खइ' एवं यथोक्तं कहेति, भासति वाग्योगेण, पण्णवेति अणुपालियस्स फलं, 'परूवेति' प्रति प्रति रूवेति । 'पज्जोसवणाकप्पो' त्ति वरिसारत्तमज्जाता । अज्जो ! त्ति आमंत्रणे । सूत्रम् २६० – “इच्चेतं द्विर्ग्रहणं निकाचनार्थे, एवं कर्त्तव्यं नान्यथा । सह 'इति' उपप्रदर्शने । एस जो उक्तो भणितो अत्थेण सअट्ठे । सहेतुं न निर्हेतुकम् । 'सनिमित्तंसांवत्सरिकश्चातुर्मासिक इत्यर्थः। 'थेरकप्पो' | सकारणं' अणुपालितस्स दोसा अयं हेतुः, अपवादो तावो भेदो अयसो, हाणी दंसण - चरित्त - नाणाणं । साहुपदोसो संसारवड्डणो साहिकरणस्स ।।२७०८।। संवच्छरियं" । १ वोढव्वा । अट्ठो अणत्थकल्लाणे वा दवित्तेण वा (?) जो पूवामितो क्वचित्प्रत्यन्तरे ॥ २-३ टूक इत्ययं चतुःसंख्यावेदकोऽक्षराङ्कः ॥ ४ करेंतेण सोभितस्स णाणादि प्रत्य० ॥

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132