Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 129
________________ १२० । सूत्र विवरणम् [ कल्पान्तर्वाच्यः कारणं जहा सवीसतिराते मासे वीतिक्ते विभासा। दोसदरिसणं हेतुः, अववादो कारणं । पज्जोसवेयव्वं । किंनिमित्तं हेतुः, पाएणं अगारीहिं | सहेतुं सकारणं 'भुजो भुञ्जो' पुणो पुणो उवदंसेति। अगाराणि सट्ठाए कडाणि। कारणे उरेण वि | परिग्रहणात् सावगाण वि कहिज्जति, समोसरणे पज्जोसवेति आसाढपुण्णिमाए। एवं सव्वसुत्ताणं | कहिजति पजोसमणाकप्पो॥ ॥ अट्ठमं अज्झयणं परिसमाप्तम् ।।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132