________________
१२० ।
सूत्र विवरणम्
[ कल्पान्तर्वाच्यः कारणं जहा सवीसतिराते मासे वीतिक्ते विभासा। दोसदरिसणं हेतुः, अववादो कारणं । पज्जोसवेयव्वं । किंनिमित्तं हेतुः, पाएणं अगारीहिं | सहेतुं सकारणं 'भुजो भुञ्जो' पुणो पुणो उवदंसेति। अगाराणि सट्ठाए कडाणि। कारणे उरेण वि | परिग्रहणात् सावगाण वि कहिज्जति, समोसरणे पज्जोसवेति आसाढपुण्णिमाए। एवं सव्वसुत्ताणं | कहिजति पजोसमणाकप्पो॥
॥ अट्ठमं अज्झयणं परिसमाप्तम् ।।