Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 122
________________ कल्पान्तर्वाच्यः ] वि ' अट्ठ वासे विहरेत्ता केवलिपरियाएणं अजजंबूणामस्स गणं दातुं सिद्धिं गतो ।। सूत्र विवरणम् सूत्रम् १३१ – कुः भूमी तस्यां तिष्ठतीति कुन्थु, अणुं सरीरगं धरेति अणुंधरी ।। सूत्रम् १४५ – दुविधा 'अंतकरभूमि' त्ति अन्तः कर्मणां भूमी - कालो सो दुविधो- पुरिसंतकरकालो य परियायंतकरकालो य । जाव अज्जजंबुणामो ताव सिवपहो, एस जुगतकरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सिज्झितुमारद्धा एस परियायंतकरकालो । ततिए पुरिसजुगे जुगंतकरभूमी ॥ [ ११३ भयितं । 'अहालंदमवि' अथेत्ययं निपातः, लन्दमिति कालस्याख्या, जहण्णं लंदं उदउल्लं, उक्कोसं पंच रातिंदिया, तयोरन्तरं मध्यम् । यथा प्रकृतिरपि अरप्रकृतिरपि एवं लंदमपि अलंदमपि मासो जाव छम्मासा जेट्टोग्गहो । सूत्रम् २०१ – 'णव गणा एक्कारस गणधरा' दोण्हं दोण्हं पच्छिमाणं एक्को गणो । जीवंते चेव भट्टार वहिं जणेहिं अजसुधम्मस्स गणो णिक्खित्तो 'दीहातुगो' त्ति णातुं ॥ सूत्र २२४ - समणे भगवं महावीरे० । ३चंदसंवच्छरमधिकृत्यापदिश्यते, जेणं जुगादी सो । वासाणं सवीसतिराते मासे० । किंणिमित्तं ? पाएण अट्ठा कडिताई पासेहिंतो, उक्कंपिताणि उवरिं, लित्ता कुड्डा, घट्ठा भूमी, 'मट्ठा' लण्हीकता, समंता मट्ठा सम्मट्ठा, खता उदगपधा निद्धमणपधा य, सअट्ठा जे अप्पणो णिमित्तं परिणामिया कता, इधरा 'पव्वइता ठित 'त्ति कातुं दंताल - छेत्तकरिसण- घरछयणाणि य करेंति तत्थ अधिकरणदोसा, सवीसतिराते मासे गते भवंति ॥ ण सूत्रम् २३३ – “वासावासं० जोयणं गंतुं ४ पडियत्तए" दगघट्टा एरवतिकुणाला अद्धजोयणं वहति तत्थ वि उवहम्मति । थलागासं ण विरोलेंतो वच्चति ।। सूत्रम् १४६ – पणपण्णं पावा, पणपण्णं चातुम्मासिगादिसु ।। कल्लाणा, तत्थेगं मरुदेवा ||| सकोसं ग्रा सूत्रम् २३४ – अत्थे गतिया आयरिया 'दाए भंते!' दाते गिलाणस्स मा अप्पणो पडिग्गाहे - सूत्रम् २३५ – 'पडिग्गाहे भंते ! 'त्ति अप्पणो पडिग्गाहे अज्ज गिलाणस्स अण्णो गिव्हिहि त्तिण वा भुंजति । अध दोण्ह वि गेव्हंति तो पारिट्ठावणियदोसा । अपरिट्ठवेंते गेलण्णादि ।। सूत्रम् २३६ - दाए पडिग्गाहे गिलाणस्स अप्पणी वि, एवाऽऽयरिय- बाल-वुड - पाहुणगाण वि वितिण्णं, स एव दोसो, मोहुब्भवों, खीरे य धरणे आत-संजमविराधणा ।। सूत्रम् २३८ - " वासा० अत्थेगतिया” आयरियं वेयावच्चकरो पुच्छति गिलाणं वा, इतरा पारिट्ठावणियदोसा । गिलाणोभासितयं मंडलीए ण छुब्भति, अणोभासियं छुब्भति । से य वदेज्जा अट्ठो अमुएण एवतितेण वा 'से'त्ति वेयावच्चकरे । 'विण्णवेति' ओभासति । से य पमाणपत्ते दाता भणति - पडिग्गाहे, तुमं पि य भोक्खसि तोदणं दवं सूत्रम् २३२– -"वासावासं पज्जोसविए | पाहिसि। गरहितविगतिं "पडिसेधति, अगरहितं कप्पति’” सुत्तं, ‘सव्वतो समंत' त्ति सव्वतो चउद्दिसिं जाणेत्ता णिब्बंधं च तं च फासुगं अत्थि ताहे गेण्हति, पि सको जोयणं खेत्तकप्पप्पमाणं, गिलाणणिस्साए ण कष्पति घेत्तुं ॥ अडविजलकारणादीसु तिदिसिं बिदिसिं एगदिसिं वा सूत्रम् २३६ – “वासावासं० अत्थि” १ अत्र प्रभूतेष्वादर्शेषु बारस वासे इति पाठो दृश्यते ॥ २ णवहिं गणहरेहिं अजं प्रत्य० ॥ ३ 'कृत्योपदिश्यते प्रत्य० ॥ ४ पडिएतत्ते प्रत्य० ॥ ५ ग्रा इति सप्तसंख्याद्योतकोऽक्षराङकः, सप्तदसकसङ्घट्टा इत्यर्थः ॥ ६ वितीणं प्रत्यन्तरेषु ॥ ७ पडिसिंधति प्रत्यन्तरेषु ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132