Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
११२ ]
सूत्र विवरणम्
[कल्पान्तर्वाच्यः [वा] काहावणाणं । “पीणणिज्जेहिं' ति रसादिधातु- | इति वासारत्तस्याऽऽख्या। उक्तं च- “अंतरघणसमकारीहिं। 'दीवणिज्जेहिं' अग्गिजणणेहिं।। सामलो भगवं।" 'पावा' देवेहिं कतं णामं, जेण तत्य 'दप्पण्णिज्जेहिं' बलकरहिं। 'मदणिज्जेहिं' | भगवं कालगतो। रज्जुगा-लेहगा, तेसिं सभा २वम्महवद्धणेहिं। 'तिप्पण्णिज्जेहिं' मंसोवचयकरहिं । | रज्जुयसभा, अपरिभुज्जमाणा. करणसाला । 'छेदा' बावत्तरीकलापंडिता। 'दक्खा' कज्जाणं छतुमत्थकाले जिणकाले य एते वासारत्ता। अविलंबितकारी। 'पट्ठा' वाग्मिनः। 'निउणा' | 'पणियभूमि' वजभूमि ।। कलाकुसला। 'सुद्धोदगं' उण्होदकं। 'गणणायगा' प्रकृतिमहत्तरया, 'डण्डणायका' [सेणावइणो], 'ईसरा'
सूत्रम् १२३–'कत्तिय मासे कालपक्खे . भोइया, तलवरपट्टबद्धा तलवराः राजस्थानीया इत्यर्थः,
चरिमा रतणी' अवामंसा। 'कालं-अन्तं गतः 'माडंबिया' पच्चतंराइणो, 'कोडुंबिया' गाममहत्तरा |
कालगतः कायट्ठितिकालाद् भवट्ठितिकालाच्च । ओलग्गगा य, 'इब्मा' णेगमादिणो वणिया, 'सेट्ठी'
वीतिकंतो संसारातो। सम्मं उज्जातो ण जधा अण्णे, ३पट्टवेंटणो तदधिवो, 'महामंती' हस्थिसाहणोवरिगो. | समस्तं वा उज्जातः । जाति-जरा-मरणस्स य बंधणं'गणगा' भंडारिया 'अमच्चो' रज्जाधिटायगो. 'चेडगा' कम्म तं छिण्णं । 'सिद्धः' साधितार्थः। 'बुद्धः' ज्ञः। पादमूलिगा, 'पीढमहा' अत्याणिए आसणासीणसेवगा. मुक्तो भवेभ्यः। सर्वभावेन निर्वृतः परिनिर्वृतो'णगर' मिति पगतीतो, 'णिगमा' कारणिया, ऽन्तकृतः। सव्वदुक्खाणि-संसारियाणि पहीणाणि 'संधिवाला' रज्जसंधिरक्खगा।
सारीराणि माणसाणि य। बितितो चंदो संवच्छरो, सूत्रम् ७८– “जीवितारिहं पीतिदाणं'ति
पीतिवद्धणो मासो, णंदिवद्धणो पक्खो, अग्गिवेसो
दिवसो, उवसमो वि से णाम, देवाणंदा रयणी निरिति जावज्जीवं पहुप्पितुं जोग्गं ।
| त्ति वुच्चति, लवस्स अच्ची णामं, पाणुस्स मुत्तो, थोवस्स सूत्रम् १०७ - 'पेत्तेज्जए' त्ति पित्तियए। | सिद्धणाम, करणं णागं, सव्वट्ठसिद्धो मुहुत्तो।। सूत्रम् १११- 'आहोधिए' त्ति अब्भंत
सूत्रम् १२६-१२७-पारं आभोएतिरोधी। ‘पाईणगामिणि' पुव्वदिसागामिणि छाया ।।
| प्रकासेति पाराभोगः, पोसहो अवामंसाए त्ति। तम्मि सूत्रम् ११३- 'मंजुमंजुणा घोसेण | णातए पेज्जबंधणं-णेहो तं वोच्छिण्णं। गोतमो अपडिबुज्झमाणे'त्ति'ण णज्जति को किं जंपति? | | भगवता पट्ठवितो-अमुगगामे अमुगं बोधेहिं। तहिं सूत्रम् १२०-'विजयावत्तस्स चेतियस्स'
| गतो वियालो य जातो, तत्थेव वुत्थो । णवरि पेच्छति
रत्तिं देवसण्णिवातं, उवउत्तो, णातं-जहा भगवं विजयावत्तं णामेणं, वियावत्तं वा' व्यावृत्तं
कालगतो। ताहे चिंतेति-अहो! भगवं णिप्पिवासो, चेतियत्तणातो, जिण्णुज्जाणमित्यर्थः। 'कट्ठकरणं'
कधं वा वीतरागाण णेहो भवति? णेहरागेण य क्षेत्रम्॥
जीवा संसारं अडंति, एत्थंतरा णाणं उप्पण्णं । बारस सूत्रम् १२१-१२२- 'आवीकम्म' पगास- वासाणि केवली विहरति जहेव भगवं, णवरं कम्मं । 'रहोकम्म' पच्छण्णं कतं। सेसं कण्ठं जाव | अतिसयरहितो। धम्मकहणा परिवारो य तहेव । "अट्ठियगामणीसाते पढमं अंतरवासं वासावासं | पच्छा अज्जसुधम्मस्स णिसिरति गणं 'दीहायु' त्ति उवागते"। अन्तरे वासः अन्तरवासः। अन्तरवास | कातुं। पच्छा अज्जसुधम्मस्स केवलणाणं उप्पण्णं, सो
१ वन्नकरेहिं प्रत्यन्तरेषु ।। २ चम्मट्ठिवद्धणेहिं प्रत्यन्तरेषु ।। ३ बद्धवेंटणो प्रत्यन्तरेषु ।। ४ आवामंसा प्रत्यन्तरेषु ।। ५ °सा काला। अन्त प्रत्य०।।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132