Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 119
________________ ११० ] कपत्तस्स चुणी कल्पान्तर्वाच्यः करेति। पुच्छा उट्ठिया। वागरिओ भगवता पुव्वभवो से । 'अण्णो वि कोइ साधू साधुणी वा मा एवं कहिति, सो वि एरिसं पाविहितिमं ति तेण वातं करेति । तम्हा माया ण कायव्वा ॥ ५७ ॥ ५८ ॥ लोभे—लुद्धणंदो फालइत्तो जेणं अप्पणो पाया भग्गा । तम्हा लोभो ण कायव्वो । ५६ । ६० । पायच्छित्ते (पच्छित्ते) बहुपाणो, कालो बलितो चिरं च ठायव्वं । सज्झाय संजम तवे, धणियं अप्पा णिओतव्वो ॥ ६१ ॥ [पच्छित्ते० गाहा ।] एतेसिं सव्वेसिं पज्जोसमणाए वोसमणत्थं एत्थ वासारत्ते पायच्छित्तं । अट्ठ उडुबद्धिएसु मासेसु जं पच्छित्तं संचियं तं वोढव्वं । किंनिमित्तं ? तदा बहुपाणं भवति, हिडंताण य विराधणा तेसिं भवति। अवि य बलितो कालो, सुहं तदा पच्छित्तं वोढुं सक्कइ, चिरं च एगम्मि खेत्ते अच्छितव्वं। अवि य सीतलगुणेण बलियाई इंदियाइं भवंति, तेण दप्पणीहरणत्थं एत्थ वासारत्ते पायच्छित्तं तवो कजति, वित्थरेण य सज्झाते संजमे य सत्तरसविधे धणियं अप्पा जोएयव्वो ।। ६१ ॥ पुरिमचरिमाण कप्पो, मंगल्लं वद्धमाणतित्थम्मि । इह परिकहिया जिण - मणहराइथेरावलि चरितं ॥ ६२ ॥ [पुरिम० गाहा ।] पुरिमचरिमाण य तित्थगराणं एस मग्गो चेव - जहा वासावासं पज्जोसवेयव्वं पडतु वा वासं मा वा । मज्झिमगाणं पुण भयितं । अवि य वद्धमाणतित्थम्मि मंगलणिमित्तं जिणगणहर [ राइथेरा ] वलिया सव्वेसिं च जिणाणं समोसरणाणि परिकहिज्जति ।। ६२ ।। सुत्ते जहा निबद्धं, वग्घारिय भत्त-पाण अग्गहणे । णाट्ठि तवस्सी अणहियासि वग्घारिए गहणं ॥ ६३ ॥ सुत्ते० गाहा । सुत्ते जहा णिबंधो " णो कप्पति णिग्गंथाण वा णिग्गंथीण वा वग्घारियवुट्ठिकार्यसि गाहावतिकुलं भत्ता वा पाणाए वा पविसित्तए वा णिक्खमित्तए वा " । (सूत्रं २५६ ) ' वग्घारियं णाम' जं भिण्णवासं पडति, वासकष्पं भेत्तूण अंतोकायं तिम्मेति एतं वग्घारियं एत्थ ण कप्पति । “कप्पति अप्पवुट्टिकायंसि संतरुत्तरस्स गाहावइकुलं वा०" (सूत्रं २५६) जदा पुण साधू णाणट्ठी कंचि सुतखंध दरपढितं, सो य ण तरति विणा आहारेण चाउक्कालं पोरिसिं कातुं १ अहवा तवस्सी तेण विगिट्टं तवोकम्मं कतं, तद्दिवसं च वासं पडति जद्दिवसं पारेन्ततो २ अघवा कोति छुहालुओ अणधियासतो होज्जा ३ एते तिण्ण वग्घारिते वि पडते हिंडंति संतरुत्तरा ॥ ६३ ॥ संजमखेत्तचुयाणं, णाणट्ठि-तवस्सि - अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जतियव्वं ॥ ६४ ॥ संजम० गाहा । ते य पुणो कतायि 'संजमखेत्तचुत्ता णाम' जत्थ वासकप्पा उण्णिया लब्धंति पायाणि अण्णाणि य संजमोवगरणाणि लब्धंति तं संजमखेत्तं, ते य तओ संजमखेत्तातो चुता - असिवादी हिं कारणेहिं गता अण्णखेत्तं संकंता जत्थ संजमोवगरणाणि वासकप्पा य दुल्लभा, ताधे जद्दिवसं वासं पड तद्दिवसं अच्छंतु । जदा णाणट्ठी तवस्सी अणधियासया [य] भवंति तदा आसज्ज भिक्खाकालं उत्तरकरणेण जतंति ।। ६४ ॥

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132