Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
कल्पान्तर्वाच्यः ]
कप्पसुत्तस्स चुणी
सयगुणसहस्सपागं, वणभेसचं 'वतीसु जायणता ।
तिक्खुत्त दासीभिंदण, ण य कोव सयं पदाणं च ॥ ५६ ॥
एगा अट्ठण्हं पुत्ताणं अणुमग्गजाइया सेट्ठिधूता । सा अमच्चेण जाइता । तेहिं भणितं ि अवरोधे वि ण चंकारेसि तो देमो । तेण पडिस्सुतं - आमं, ण चंकारेमि । दिण्णा, तस्स भारिया जाता। सो पुण अमच्चो जामे गते रायकज्जाणि समाणेऊण एति । सा दिवसे दिवसे खिंसति । पच्छा अण्णया कयादीयि बारं बंधेऊण अच्छति । अमच्चो आगतो, सो भणति - उग्घाडेहि दारं । सा ण उग्घाडेति । ताधे तेण चिरं अच्छिऊण भणिता मा तुमं चेव- सामिणो होज्जाहि । सा दारं उघाडेऊण अडविहुत्ता माणेण गता । चोरेहिं घेत्तुं चोरसेणावतिस्स उवणीता । तेण भणिया - महिला मम होहि त्ति । सा च्छति । ते वि बलामोडीए ण गेण्हंति । तेहिं जलोगवेज्जस्स हत्थे विक्कीता । तेण वि भणिता-मम महिला होहि त्ति । सा णेच्छति । रोसेण 'जलोगातो पडिच्छसु'त्ति भणिता । सा तत्थ णवणीयेणं मक्खिया जोगातो गेहति । तं असरिसं करेति, ण य इच्छति, अण्णरूवलावण्णा जाता । भाउएण य मग्गमाणेण पञ्चभिण्णाता, मोएऊण णीता । वमणविरेयणेहि य पुणण्णवीकाऊण अमच्चेण णेयाविया । तीसे य तेल्लं सतसहस्सपागं पक्कं, तं च साधुणा मग्गितं । ताए दासी संदिट्ठा - आणेहि । ताए आणंतीए तं भायणं भिण्णं । एवं तिण्णि वारे भिण्णाणि, ण य रुट्ठा तिसु सतसहस्सेसु वि णट्ठेसु । चउत्थवारा अप्पणा उट्ठेतुं दिण्णं। जति ताव ताए मेरुसरिसोवमो माणो णिहतो, किमंग ! पुण साधुणा णिहणियव्वो चेव || ५३ ||५४ || ५५ ॥ ५६ ॥
पासत्थि पंडरज्जा, परिण्ण गुरुमूल णाय अभिओगा । पुच्छति य पडिक्कमणे, पुव्वब्भासा चउत्थम्मि ॥ ५७ ॥ अपडिक्कम सोहम्मे, अभिओगा देवि सक्कतोसरणं । हत्थिणि वायणिसग्गो, गोतमपुच्छा य वागरणं ।। ५८ ।। महुरा मंगू आगम, बहुसुय वेरग्ग सहपूया य । सातादिलोभ णितिए, मरणे जीहा य णिद्धमणे ॥ ५६ ॥ अब्भुवगत गतवेरे, गाउं गिहिणो वि मा हु अहिगरणं । कुज्जा हु कसाए वा अविगडितफलं च सिं सोउं ॥ ६० ॥
[ १०६
•
मायाए पंडरज्जा णाम साधुणी-सा विज्जासिद्धा आभिओग्गाणि बहूणि जाणति । जणो से पणयकर - सिरो अच्छति । सा अण्णया कयाति आयरियं भणति भत्तं पच्चक्खावेह । ताहे गुरूहिं सव्वं छड्डाविया पच्चक्खातं । ताहे सा भत्ते पच्चक्खाते एगाणिया अच्छति, ण कोति तं आढाति । ताधे ताए विज्जाए आवाहितो जणो आगंतुमारद्धो पुप्फगंधाणि घेत्तूण । आयरिएहिं दो वि पुच्छिता वग्गा । भांति - ण याणामो । सा पुच्छिया भणति - आमं, मए विजाए कयं । तेहिं भणितं - वोसिर । ताए वोसिट्ठे । ठितो लोगो आगंतुं । सा पुणो एगागी, पुणो आवाहितं सिट्टं च । ततियं अणालोइउं कालगता सोहम्मे कप्पे एरावणस्स अग्गमहिसी जाता । ताधे आगंतूण भगवतो पुरतो ठिच्चा हत्थिणी होउं महता सद्देणं वाउक्कायं १ जतीसु प्रत्य. । जइस्स नि. भा. ॥। २ अणुमग्गओ जाया प्रत्य. ॥। ३ नाउं निशीथभाष्ये ।।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132