Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 124
________________ कल्पान्तर्वाच्यः ] सूत्र विवरणम् [ ११५ 'कणगफुसितं' उस्सा महिया वासं वा पडति | सूत्रम् २५६-वग्घारियबुट्टिकातो जो उदगविराहण त्ति काउं। वासकप्पं गालेति अच्छिण्णाते व धाराते। कप्पति सत्रम् २५४ - 'अगिहं' अब्भावगासो, तत्थ | से 'संतरुत्तरस्स' अंतरं-रयहरणं पडिग्गहो वा, अद्धसमुद्दिवस्स बिंदू पडेज्ज । णणु तेण उवओगो | उत्तरं–पाउरणकप्पो, सह अंतरेण उत्तरस्स ।।। ओ पुव्वं? उच्यते-छाउमत्थिओ उवओगो तहा| सूत्रम् २५७-वासा० सत्तं. "निगिज्झिय वा अण्णहा वा होज्जा । ‘पज्जोसवेत्तए' आहारेत्तए। निगिज्झिय' ठाइउं ठाइउं वरिसति । कप्पति से 'अहे 'स्यात' कथञ्चित आगासे भंजेज वासं च होज उवस्सयं वा' अप्पणयं उवस्सयं अण्णेसिं वा तत्थ देसं भोच्चा आहारस्स देसं 'आदाय' गृहीत्वा | संभोइयाणं इयरेसिं वा। तेसऽसति अहे वियडगिहे। तं देसं पाणिणा पिधेत्ता उरेण वा 'णिलिज्जेज्ज' | तत्थ वेलं णाहिति ठिओ वा वरिसति वा असंकणिज्जे ओहाडेज्ज कक्खंसि वा आदद्यात् । आदाय वा ततः, य रुक्खमूलं णिग्गलं करीरादि । तत्थ से वियडगिहे किं कुर्यात् ? 'अधाछण्णाणि' ण संजयट्ठाए रुक्खमूले वा ठियस्स आगमनात् पूर्वकालं पुव्वाउत्ते छण्णाणि। बहवो बिंदवो दगं। बिन्दुमात्रं | तिण्णि आलावगा। उदगरयो। तदेगदेसो दगफुसिता॥ पुव्वाउत्ताऽऽरुभियं, केसिंचि सभीहितं तु जं तत्थ । एते ण होति दोण्णि वि, पुव्वपवत्तं तु जं तत्थ ।।१।। पुवाउत्तं केइ भणंति-जं आरुभितं चुल्लीए। केइ भणंति-जं समीहितं, 'समीहितं णाम' जं तत्थ 'ढोतितेल्लगं पागट्ठाए। एते दोण्णि वि अणाएसा। इमो आतेसो-जं तेसिं गिहत्थाणं 'पुव्वपवत्तं' जत्तियं उवक्खडिज्जंतयं एतं पुवाउत्तयं ।। कहं पुण ते दो वि अणाएसा ? अत उच्यते- . पुव्वारुहिते य समीहिते य किं छुब्भती ण खलु अण्णं ?। तम्हा जं खलु उचितं, तं तु पमाणं ण इतरं तु॥१॥ बालगपुच्छादीहिं, णातुं आदरमणादरेहिं च। जं जोग्गं तं गेहति, दव्वपमाणं च जाणेज्जा ।।२।। सूत्रम् २५८-तत्थ अच्छंतस्स कतायि | कहं एगाणिओ? संघाडइल्लओ अब्भत्तडिओ वरिसं न चेव ठाएज्जा तत्थ किं कायव्वं? का वा | असुहितओ कारणिओ वा। एवं णिग्गंथीण वि मेरा? "कप्पति से वियर्ड भोच्चा" वियर्ड' | आयपरोभय- समुत्था दोसा संकादओ य भवंति। उग्गमादिसुद्धं एगायतं सह सरीरेण पाउणित्ता वरिसंते | अह पंचमओ खुड्डओ वा खुड्डिया वा, छक्कण्णं वि उवस्सयं एति। तत्थ वसंते बहू दोसा एगस्स | रहस्सं ण भवति। तत्थ वि अच्छंतो अण्णेसिं आयपरोभयसमुत्था दोसा, साहू व अद्दण्णा होज्जा ।। धुवकम्मियादीणं संलोए 'सपडिदुवारे' सपडिहुत्तदुवारं सूत्रम् २५६-२६०-२६१-एत्थ वि | सव्वगिहाण वा दुवारे। खुडतो साधूणं, संजतीणं वियडरुक्खमूलेसु कहं अच्छितव्यं ? "तत्थ णो | खुड्डिया। साधू उस्सग्गेणं दो, संजतीओ तिण्णि कप्पति एगस्स णिग्गंथस्स एगाए य णिग्गंथीए"। चत्तारि पंच वा। एवं अगारीहिं वि॥ १ डौकितं सज्जीकृतमित्यर्थः ।।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132