Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
कल्पान्तर्वाच्यः ] कप्पसुत्तस्स चुण्णी
[ १०५ भास० गाहा। अणाउत्तं भासंतस्स संपादिमाणं पाणाणं वाघातो भविस्सति, 'आदिग्गहणेणं आउक्कायफुसिताओ सच्चित्तवातो य मुहे पविसति । ततिया णाम' एसणासमिती, अणाउत्तस्स उदउल्लाणं हत्थमत्ताणं ['णेह] छेदो णाम' उदउल्लविभत्ति दुक्खं णज्जति। 'चरिमातो णाम' आदाणणिक्खेणासमिती पारिट्ठावणियासमिती य। इरियासमितीअणुवउत्तो सुहुमाओ मंडुक्कलियादीओ हरिताणि य न परिहरति । आदाणणिक्खेवणासमितीए पारिट्ठावणियासमितीए य अणुवउत्तो पडिलेहणपमज्जणासु दुप्पडिलेहित-दुप्पमज्जितं करेति, ण वा पमज्जेज पडिलेहिज्ज वा। समितीणं पंचण्ह वि उदाहरणाणि। ___ . इरियासमितीए उदाहरणं—एगो साहू इरियासमितीए जुत्तो। सक्कस्स आसणं चलितं। सक्केण देवमज्झे पसंसिओ। मिच्छादिट्ठी देवो असद्दहंतो आगतो मक्खियप्पमाणातो मंडुक्कलियातो विगुव्वति, पिट्ठतो हत्थिमयं, गतिं ण भिंदति, हथिणा य उक्खिवितुं पाडितो ण सरीरं पेहति, 'सत्ता मारित' त्ति जीवदयापरिणतो।।
अधवा इरियासमितीए अरहण्णतो-देवताए पादो छिन्नो, अन्नाए संधितो य॥
भासासमितीए–साधू णगररोहए वट्टमाणे भिक्खाए णिग्गतो पुच्छितो भणति-बहुं सुणेति कण्णेहिं० सिलोगो।।२।।
एसणासमितिए गदिसेणो, वसुदेवस्स पुव्वभवो कधेतव्यो ।।
अहवा इमं दिद्विवातियं-पंच संजया महल्लातो अद्धाणातो तण्हाछुहाकिलंता णिग्गता। वियालियं गता पाणयं मग्गंति। अणेसणं लोगो करेति। ण लद्धं। कालगता पंच वि॥३॥
आदाणभंडमत्तणिक्खेवणासमितिए उदाहरणं-आयरिएण साधू भणितो-गामं वच्चामो। उग्गाहिए संते केणति कारणेण ठिता। एक्को ‘एत्ताहे पडिलेहितं' ति कातुं ठवेउमारद्धो। साधूहिं चोतितो भणति-किं एत्थ सप्पा अच्छंति ?। सण्णिहिताए देवयाए सप्पो विगुन्वितो। एस जहण्णो असमितो ।।
अन्नो तेणेव विहिणा पडिलेहित्ता ठवेति सो उक्कोसतो समितो। उदाहरणं-एगस्साऽऽयरियस्स पंच सिस्ससयाई। एत्थं एंगो सेट्ठिसुतो पव्वइतो। सो जो जो साधू एति तस्स तस्स डंडयं णिक्खिवति । एवं तस्स उठ्ठियस्य अच्छंतस्स अण्णो एति अण्णो जाति तहा वि सो भगवं अतुरियं अचवलं उवरिं हेट्ठा य पमज्जेत्ता ठवेति एवं बहुणा वि कालेणं ण परितम्मति ।। ४ ।।
पंचमाए समितीए उदाहरणं धम्मरुयी। सक्कासणचलणं। पसंसा। मिच्छादिट्ठिदेवआगमणं । पिपीलियाविगुव्वणं। काइयाडा संजता। वाहाडितो य मत्ततो। णिग्गत्तो पेच्छति, संसत्तं थंडिल्लं । 'साधू परिताविजंति' त्ति पपीतो। देवेण वारितो। वंदितुं गतो॥
बितितो चेल्लतो काईयाडो ण वोसिरति। देवयाए उज्जोतो कओ। एस समितो ।।
इमो असमितो-चउवीसं उच्चारपासवणभूमीतो तिण्णि कालभमिओ य ण पडिलेहेति। चोदितो भणति-किं एत्थ उट्टो भवेज्जा ? देवता उट्टरूवेणं थंडिले ठिता। बितिए गतो तत्थ वि एवं, ततियए
१ अत्र यद्यपि चूर्णिकृता “आदिग्गहणेणं" इत्याधुक्तम्, किंचास्यां गाथायां 'आदि'पदमेव नास्तीत्यत्र तद्विदः प्रमाणम्। पाठभेदो वा चूर्णिकृदने भविष्यति, न चोपलब्धः सोऽस्माभिः कुत्राप्यादर्श ।।
२ बहुं सुणेति कण्णेहिं, बहुं अच्छीहिं पेच्छति।
न य दिटुं सुयं सळ, भिक्खू अक्खाउमरिहति ।। १।। इति संपूर्णः श्लोकः।।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132