Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
१०४ ] कप्पसुत्तस्स चुण्णी
[ कल्पान्तर्वाच्यः तो उड्वाहं करेति विप्परिणमति य, अण्णेहि य संसट्टयं समुद्दिसावितो पच्छा वच्चति । अध मंडलीए ण समुद्दिसंति तो सामायारिविराधणा समता य ण कता भवति। जति वा णिसग्गमाणा मत्तएसु उच्चार-पासवणाणि आयरंति तं दळूण गतो समाणो उड्डाहं करेज्ज । अध धरेंति तो आयविराहणा। अध 'निसग्गं ते णिति तो संजमविराधणा। एवमादी दोसा जम्हा तम्हा ण पव्वावेयव्वा। भवे कारणं पव्वावेजा-पुराणो वा अभिगतसड्डो वा अधवा कोति राया रायमच्चो वा अतिसेसी वा अव्वोच्छित्तिं वा काहिति त्ति पव्वाति, ताधे पुण विवित्ता वसही महती य घेप्पति। जति जीवे चोएति तत्थ पण्णविनति, पादाण य से कप्पो कीरति, समुद्देसे उच्चारादिसु य जयणाए जयंति आयरंति, अण्णं पडिस्सयं वा घेत्तूण जतणाए उवचरिज्जति ॥३५॥
इदाणिं अच्चित्ताणं छार-डगलय-मल्लयादीणं उडुबद्धे गहियाणं वासासु वोसिरणं, वासासु [गहणं] धरणं [च]। छाराईणि जति ण गिण्हति मासलहुं, जा य तेहिं विणा विराधणा गिलाणादीण भविस्सति। भायणे विराधणा लेवेण विणा तम्हा घेत्तव्वाणि । छारो एक्के कोणे पुंजो घणो कीरति, तलिया विकिंचिजंति, जदा ण विकिंचितातो तदा छारपुंजे णिहम्मंति। 'मा रेपणतिजिस्सं ति' उभतो काले पडिलेहिजंति ताओ छारो य। जता अवगासो भूमीए नस्थि छारस्स तदा कुंडगा भरिजंति। लेवो समाणेऊण भाणस्स हेट्ठा कीरति, छारेण 'उग्गुंडिजति, स च भायणेण समं पडिलेहिज्जति। अध अच्छंतयं भायणं णत्थि ताहे-- मल्लयं लेवेऊणं भरिज्जति पडहत्थं पडिलेहिज्जति य। एवं एसा सीमा भणिता–काणति गहणं, काणति धरणं काणति वोसिरणं, काणति तिण्णि वि।। दव्वट्ठवणा गता। इयाणिं भावट्ठवणा
इरि-एसण-भासाणं, मण वयसा काइए य दुचरिए।
अहिगरण-कसायाणं, संवच्छरिए विओसवणं ॥३६॥ इरिएसण० गाहा। इरि-एसण-भासागहणेणं आदाणणिक्खेवणासमिती-पारिट्ठावणियासमितीतो वि गहियातो भवंति। एयासु पंचसु वि समितीसु वासासु उवउत्तेण भवितव्वं ।। ३६ ।।
एवमुक्ते चोदकाऽऽह—उडुबद्धे किं असमिएण भवियव्वं जेण भण्णति वासासु पंचसु समितीसु उवउत्तेण भवियव्वं? उच्यते
कामं तु सव्वकालं, पंचसु. समितीसु होइ जइयव्वं ।
वासासु अहीगारो, बहुपाणा मेइणी जेणं ॥३७॥ कामं० गाधा। 'काम' अवधृतार्थे । यद्यपि 'सर्वकालं' सदा समितेण होतव्वं तधा वि वासासु विसेसो कीरति, जेणं तदा बहुपाणा पुढमी आगासं च ।। ३७।। एवं ताव सव्वासिं सामण्णं भणितं । इयाणि एक्कक्काए पिधप्पिधं असमितस्स दोसा भण्णति
भासणे संपाइवहो, दुण्णेओ नेहछेओ तइयाए।
इरिय चरिमासु दोसु वि, अपेह-अपमज्जणे पाणा ।। ३८ ॥ १ निसग्गं ते णंति तो प्रत्यन्तरेषु। निस्संक मग्गंते णंति तो प्रत्य० ॥ २ अभिगमसड्डो प्रत्य० ॥ ३ ‘मा पनकयिष्यन्ति' पनकमयं मा भूवन् इत्यर्थः ।। ४ ओगुंडिजति प्रत्य० ।। गुंडिज्जति प्रत्य० ॥

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132