Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre
View full book text
________________
१०२
कप्पसुत्तस्स चुण्णी
[ कल्पान्तर्वाच्यः वासासु चिक्खल्लचिलिच्चिलं, दुक्खं सण्णाभूमिं गम्मति, थंडिल्लाणि य पउराणि हरितकाएण उवहताणि गता आहारठवण ति। इदाणिं विगतिठवण त्ति
___ “संचइय असंचइए दव्वविवड्डी पसत्था उ"। विगती दुविधा—संचइया असंचइया य। तत्थ असंचइया 'खीरं दधिं मंसं णवणीओगाहिमगा य, सेसाओ घय-गुल-मधु-मज्ज-खज्जविहाणाओ संचइयाओ। तत्थ मज्जविहाणाओ अप्पसत्थाओ, सेसाओ पसत्थाओ ।। २६ ।। आसामेकतरा परिगृह्योच्यते
विगतिं विगतीभीओ, विगइगयं जो उ भुंजए भिक्खू ।
· विगईविगयसभावं, विगती विगतिं वला नेइ.।। ३०॥ विगति० गाथा। तं आहारेत्ता संयतत्वादसंयतत्वं विविधैः प्रकारैः गच्छिहिति विगति । 'विगतीभीतो' त्ति संयतत्वादसंयतत्वगमनं तस्स भीतो। 'विगतिगतं' भत्तं पाणं वा विगतिमिस्सं ण भोत्तव्वं । जो पुण भुंजति तस्स इमे दोसा—विगती० पच्छद्धं । विगतीए विगतो संजयभावो जस्स सो विगतीविगतसभावो, तं विगतीविगतसभावं सा विगती आहारिया बला विगति णेति। 'विगती णाम' असंयतत्वगमनम्। ज़म्हा एते दोसा तम्हा णव रसविगतीतो ओगाहिमगदसमातो णाऽऽहारेतव्वातो। ण तहा उडुबद्धे जधा वासासु, वासासु सीयले काले अतीव मोहुब्भवो भवति गजितविजुयाईणि य दटुं सोउं च ।। ३०॥ ३भवे कारणं अहारेज्जा वि गेलण्णेणं। आयरिय-बाल-वूड्ड-दुब्बलसंघयणाणं गच्छोवग्गहठ्ठताए घेप्पेज्जा । अहवा सड्डा णिबंधेण णिमंतेंति पसत्थाहिं विगतीहिं तत्थ गाहा
पसत्थविगईगहणं, गरहियविगतिग्गहो य कज्जम्मि।
गरहा लाभ पमाणे, पच्चय पावप्पडीघाओ ।। ३१ ।। पसत्थविगतीगहणं० गाहा। ताधे जाओ असंचइयाओ खीर-दधि-ओगाधिमगाणि य ताओ असंचइयातो घेप्पंति, संचइयातो ण घेप्पंति घत-तेल्ल-गुल-णवणीयादीणि। पच्छा तेसिं खते जाते जता कज्जं भवति तदा ण लब्भंति तेण ताओ ण घेपंति। अह सड्ढा "णिबंधेण णिमंतेति ताधे भण्णति जदा कजं भविस्सति तदा गेण्हीहामो बालादि, बाल-गिलाण-वुड्ड-सेहाण य बहूण कज्जाणि उप्पजंति, महंतो य कालो अच्छति। ताहे सड्ढा तं भणंति-जाव तुब्भे समुद्दिसह ताव अस्थि चत्तारि वि मासा। ताहे णाऊण गेण्हंति जयणाए। संचइयं पिताधे घेप्पति जहा तेसिं सड्डाणं सड्डा वड्डति। अव्वोच्छिन्ने भावे चेव भणंति होतु अलाहि पज्जत्तं ति। सा य गहिया थेर-बाल-दुब्बलाणं दिज्जति, बलिय-तरुणाणं ण दिज्जति, तेसि पि कारणे दिजति। एवं पसत्थविगतिग्गहणं। अपसत्था ण घेतव्वा। सा वि गरहिता विगती कजेणं घेप्पति इमेणं "वासावासं पज्जोसविताणं अत्येगतियाणं एवं वत्तपव्वं भवति-'अटो भंते! गिलाणस्स?' तस्स य गिलाणस्स वियडेणं पोग्गलेणं वा कज्जं, से य पुच्छितव्वे-केवतिएणं से अट्ठो ? जं से पमाणं वदति “एवतिएणं मम कजं' तप्पमाणतो घेत्तव्वं ।" एयम्मि कज्जे वेजसंदेसेण वा अण्णत्थ वा कारणे आगाढे जस्स सा अस्थि सो विण्णविज्जति, तं च से कारणं दीविज्जति, एवं जाइते समाणे लभेजा, जाधे य तं पमाणपत्तं भवति जं तेण गिलाणेण भणितं ताहे भण्णति-'होतु अलाहि' त्ति वत्तव्वं सिया । ताहे तस्यापि प्रत्ययो भवति-सुव्वत्तं एते गिलाणट्ठयाए मग्गति, ण एते अप्पणो अट्ठाए मग्गंति, जति
१ खीरदधिणव प्रत्य०॥ २ उ गिण्हए भिक्खू प्रत्य०।। ३ भवति कारणं प्रत्य०।। ४ णिब्बंधंति ताहे प्रत्यन्तरेषु ।।

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132