Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 110
________________ कल्पान्तर्वाच्यः ] सुत्तस्स चुणी [ १०१ उभओ० गाधा । जम्मि खेत्ते वासावासं ठायंति तत्थ 'उभतो' सव्वतो समंता सकोसं जोयणं उग्गहो कातव्वो। कहं पुण ? सव्वतो समंता छ दिसातो, पुव्वा दाहिणा अवरा उत्तरा उड्ढा अधा। चत्तारि विदिसातो असंववहारिगीओ एगपएसियाओ त्ति कातुं मुक्कातो । तासु छसु दिसासु एक्केक्काए अद्धजोयणं अद्धकोसं च भिक्खायरियाए गम्मति, गतपडियागतेणं सकोसं जोयणं भवति ॥ २४ ॥ कधं पुण छद्दिसातो भवंति ? उच्यते उम तिरियम्मि य, सकोसयं सव्वतो हवति खेत्तं । इंदपयमाइएसुं, छद्दिसि इयरेसु चउ पंच ॥ २५॥ तिणि दुवे एक्का वा, वाघाएणं दिसा हवइ खेत्तं । उज्जाणाओ परेणं, छिण्णमडंबं तु अक्खेत्तं ॥ २६ ॥ उडुमहे० गाहा [द्वयम् ] 'इंदपदे' गयग्गपदे पव्वते उवरिं पि गामो, हिट्ठा वि गामो, 'उड्दुच्चतस्स मज्झम्मि वि गामो, मज्झिल्लगामस्स चउसु वि दिसासु गामा । मज्झिल्लगामे ठिताणं छद्दिसातो भवंति । आदिग्गहणेणं जो अण्णो वि एरिसो पव्वतो होज तस्स वि छद्दिसातो भवंति । 'मोत्तुं 'ति एरिसं पव्वयं मोत्तुं अण्णम्मि खेत्ते चत्तारि वा दिसातो उग्गहो भवति पंच वा ॥ २५॥ ण केवलं एत्तियाओ चेव, तिन्नि दुवे वा एक्का वा दिसा वाघाएणं होज्जा । को पुण वाघातो ? अडवि-उज्जाणाओ परेणं पव्वयादि विसमं वा पाणियं वा एतेहिं कारणेहिं एयाओ दिसांओ रुद्धियातो होज्जा जेण गामो णत्थि सति वि गामे अगम्मो होज । 'छिण्णमडंबं णाम' जस्स गामस्स वा नगरस्स वा सव्वासु वि दिसासु उग्गहे गामो णत्थि तं च अक्खेत्तं णायव्वं ॥ २६ ॥ जाए दिसाते जलं ताते दिसाए इमं विहिं जाणेज्जा दगघट्ट तिन्नि सत्त व, उडु-वासासु ण हणंति तं खेत्तं । चउरट्ठाति हणंती जंघद्धेको वि उ परेणं ॥ २७ ॥ दगघट्ट० गाथा । ' दगसंघट्टो नाम' जत्थ जाव अद्धं जंघाए उदगं । उडुबद्धे तिन्नि संघट्टा जत्थ भिक्खायरियाए, गतागतेणं छ । वासासु सत्त, ते गतागतेणं चोद्दस भवंति । एतेहिं ण उवहम्मति खेत्तं ॥ २७ ॥ खेत्तट्ठवणा गता । दव्वट्ठवणा इदाणिं दव्ववणाऽऽहारे 9, विगई२ संथार ३ मत्तए४ लोए५ । सच्चित्ते६ अच्चित्ते७, वोसिरणं, गहण धरणाइं ।। २८ ।। दारगाहा ॥ पुव्वाहारोसवणं, जोगविवड्डी य सत्तिउग्गहणं । संचय असंचइए, दव्वविवड्डी पसत्था उ ॥२६॥ दव्वट्ठवणाहारे० गाहा । पुव्वाहारो० गाहा । दव्वठवणाए आहारे चत्तारि मासे णिराहारो अच्छतु । ण तरति तो एगदिवसूणे । एवं जति जोगहाणी भवति तो जाव दिणे दिणे आहारेतुं जोगवुड्ढी – जो णमोक्कारेणं पारेंतओ सो पोरिसीते पारेतु, पोरिसिइत्तो पुरिमण, पुरिमइत्तो एक्कासणएण । किं कारणं ? १. उड्ढं च तस्स प्रत्यन्तरेषु । नायं पाठः साधीयान् ॥ २. चउमट्ठाति प्रत्य० ॥

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132