Book Title: Kalpantarvcahya
Author(s): Pradyumnasuri
Publisher: Sharadaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 112
________________ कल्पान्तर्वाच्यः ] कप्पसुत्तस्स चुणी [ १०३ पुण अप्पणो अट्ठाते मग्गंता तो दिजंतं पडिच्छंता जावतियं दिजति । जे वि य पावा तेसि पि पडिघातो कतो भवति, ते वि जाणंति - जधा तिण्णि दत्तीतो गेण्हंति, सुव्वत्तं गिलाणट्टाए । से णं एवं वदंतं “अलाहि, ’पडिग्गाहेहि भंते! तुमं पि भोक्खसि वा पाहिसि वा, एवं से कप्पति पडिग्गाहित्तए, नो से कप्पति गिलाणणीसाए पडिग्गाहित्तए " ।। ३१ । एवं विगतिठवणा गता । इदाणि संथारे त्ति— कारणओ उडुगहिते, उज्झिऊण गेण्हंति अण्णपरिसाडी । दाउं गुरुस्स तिण्णि उ, सेसा गेण्हंति एक्केक्कं ॥ ३२ ॥ गाहा । संथारया जे उडुबद्धिया कारणे गहिया ते वोसिरिजंति, अण्णेसिं गहणं धारणं च ॥ ३२ ॥ संथारे त्ति गतं । इदाणिं मत्त त्ति कारण० ४ उच्चार- पासवण - खेलमत्तए तिण्णि तिण्णि गेण्हंति । भुंजेज्जऽवसेस उज्झंति ॥ ३३॥ संजय - ' आएसट्ठा, उच्चार० गाधा । उच्चार- पासवणमत्तया जे उडुबद्धे कारणेणं गहिया खेलमत्तो य ते वोसिरिजंति, अन्नेसिं गहणं धारणं च । एक्केक्के तिण्णि तिण्णि उच्चार- पासवण खेलमत्तगे य गेण्हति उभयोकालं पिं पडिलेहिज्जुंति। जति वुट्ठी ण पडति ण परिभुंजंति दिया वा रातो वा, परिभुंजंति मासलहुं । जाहे वासं पडति ताधे परिभुंजंति, जेण अभिग्गहो गहितो सो परिवेति । जदा णत्थि तदा अप्पणा परिट्टवेति । ताव सो णिव्विसियव्वो जाव कज्जुं करेति । उल्लतो ण णिक्खिप्पति, विसुयावेत्ता णिक्खिप्पड़ । सेह- अपरिणताणं ण दाविज्जति ॥ ३३ ॥ मत्तए त्ति गतं । [ इदाणिं लोए त्ति - ] ध्रुवलोओ उ जिणाणं, णिच्चं थेराण वासवासासु । असहू गिलाणगस्स व, णातिक्कामेज तं रयणिं ॥ ३४ ॥ ध्रुवलोओ उ० गाहा । 'धुतकेस - मंसुणा भवितव्वं । गच्छणिग्गताणं धुवलोओ निच्चं । गच्छवासीणं पि थेरकप्पियाणं ति वासावासे उस्सग्गेणं धुवलोतो कातव्वो । अध ण तरति असहू वा ताधे सा रयणी णातिक्कमेयव्वा ॥ ३४ ॥ लोए त्ति गतं । सचित्तं मोत्तुं पुराण- भावियस संविग्ग सेस पडिसेहो । मा णिद्दओ भविस्सइ, भोयण मोए य उड्डाहो ।। ३५ ।। दारं । [मोत्तुं पुराण० गाहा ] सेहं वा सेहीं वा जति पव्वावेति चउगुरुं आणादि विराहणा, सो जीवे ण सद्दहति । कधं ? जति भण्णति 'एते आउक्काइया जीवा' तं च कालं ते पुणो दुक्खं परिहरितुं, ताधे सो भणति–जति एते जीवा तो तुम्भे णिवयमाणे किं हिंडध तुब्भे किर अहिंसया ? एवं ण सद्दहति । पादे ण धोवंति जति ताहे सो भणति — समलचिक्खल्लं मद्दिऊणं पाए वि ण घोवंति ताहे दुगुछति, किं एतेहिं समं अच्छितेण असुयीहिं ? ति गच्छेज्जा । अह धोवेंतिं सागारियं ति बाउसदोसा । वासे पडते सो पडिस्सयाओ ण णीति, सो य उवस्सगो डहरगो ताहे जति मंडलीए समुद्दिसंते पासति १ पडिलाहेहि प्रत्य०।। २ वा दाहिसि वा प्रत्य० ॥। ३ विगतीण ठवणा प्रत्य० ॥। ४ उच्चारे पासवणे, खेलम्म य मत्त तिणि गिण्हंति । इति प्रत्यन्तरेषु पाठः ।। प्रत्यन्तरेषु । नायं पाठः साधुः ॥ ५ आएसए मिजेऽवं प्रत्य० ॥ ६ धुवकेस ' ०

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132