Book Title: Jain Satyaprakash 1939 01 SrNo 42 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ [ne] શ્રી જેને સત્ય પ્રકાશ - मूर्तिः काशविलाप्तजित्वरतरी सौन्दर्यमालासभा, गौराणां परमाणुपुज्जघटिता डिण्डीरकम्बूपमा । प्रोज़म्भसितपुण्डरीकसरुपा श्रीपाश्वनाथप्रभाः, पोसीनाधिपतेर्मनोरथततिं तन्यात्सुरम्यां नृणाम् निध्यानं दुरिताद्रिभेदनभिदु ध्यानं निधानं श्रियों, भक्त्या संस्मरणं जनुमतिहरं सम्पूजनं शकरम् । सधै पञ्च जनेप्सितं द्रुततरं किं किं न चर्कति तत् ? पोसीनाधिपते त्रिकालसुविदः श्रीपार्श्वनाथप्रभोः [शिखरिणीवृत्तम् ॥६॥ चमत्कारश्रेणीप्रकटनविधाध्यक्षविबुधम् , जरत्पारम्पर्य श्रुतमिति मया संस्तुतमिदम् । लिनेशं पायंश सकलजमताभीष्टदमिमम् , स्तुवेऽहं पोसीनाधिपतिमपर्वत्रिदिवदम् [शार्दूलविक्रीडितवृत्तम् ] भोगिस्फारफटच्छटांकितशिरा पद्मावतीमालितो, भक्तत्राणसमर्थपार्श्वललितः क्षीणाष्टकर्मा जिनः । गीर्वाणप्रमदाप्रगीतसुयशा निर्वाणसद्मस्थितः, पोसीनाधिपतिस्तनोतु कमलां वः पार्श्वनाथप्रभुः ॥८॥ जोर्यच्छंगहषवरं हृदयहनिर्वर्ण्य चैत्यं जरद, यस्योद्धारमकारयत्कविरविः श्रीलब्धिमूरिप्रभुः । तञ्चत्याधिपतियथार्थवदिता स्यानादिमौलिप्रभाक्, पोसीनाधिपतिः करोतु कमलां यः पार्श्वनाथप्रभुः ॥९॥ ॥ प्रशस्तिः ।। न्याख्यातुर्जगतीप्रतीतयशसः श्रीलब्धिमूरिप्रभोरन्तेषभुषनाभिधानगणिनः पन्न्यासपद्याजुषः । पोसीनाधिपपार्श्वनाथरतिना भद्रंकरेणाणुना, शिष्येणारचि चन्द्रभास्करघट सेयं स्तुती राजताम ॥१॥ www.jainelibrary.org For Private & Personal Use Only Jain Education InternationalPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44