________________
[ne]
શ્રી જેને સત્ય પ્રકાશ
-
मूर्तिः काशविलाप्तजित्वरतरी सौन्दर्यमालासभा, गौराणां परमाणुपुज्जघटिता डिण्डीरकम्बूपमा । प्रोज़म्भसितपुण्डरीकसरुपा श्रीपाश्वनाथप्रभाः, पोसीनाधिपतेर्मनोरथततिं तन्यात्सुरम्यां नृणाम्
निध्यानं दुरिताद्रिभेदनभिदु ध्यानं निधानं श्रियों, भक्त्या संस्मरणं जनुमतिहरं सम्पूजनं शकरम् । सधै पञ्च जनेप्सितं द्रुततरं किं किं न चर्कति तत् ? पोसीनाधिपते त्रिकालसुविदः श्रीपार्श्वनाथप्रभोः
[शिखरिणीवृत्तम्
॥६॥
चमत्कारश्रेणीप्रकटनविधाध्यक्षविबुधम् , जरत्पारम्पर्य श्रुतमिति मया संस्तुतमिदम् । लिनेशं पायंश सकलजमताभीष्टदमिमम् , स्तुवेऽहं पोसीनाधिपतिमपर्वत्रिदिवदम्
[शार्दूलविक्रीडितवृत्तम् ]
भोगिस्फारफटच्छटांकितशिरा पद्मावतीमालितो, भक्तत्राणसमर्थपार्श्वललितः क्षीणाष्टकर्मा जिनः । गीर्वाणप्रमदाप्रगीतसुयशा निर्वाणसद्मस्थितः, पोसीनाधिपतिस्तनोतु कमलां वः पार्श्वनाथप्रभुः
॥८॥
जोर्यच्छंगहषवरं हृदयहनिर्वर्ण्य चैत्यं जरद, यस्योद्धारमकारयत्कविरविः श्रीलब्धिमूरिप्रभुः । तञ्चत्याधिपतियथार्थवदिता स्यानादिमौलिप्रभाक्, पोसीनाधिपतिः करोतु कमलां यः पार्श्वनाथप्रभुः ॥९॥
॥ प्रशस्तिः ।।
न्याख्यातुर्जगतीप्रतीतयशसः श्रीलब्धिमूरिप्रभोरन्तेषभुषनाभिधानगणिनः पन्न्यासपद्याजुषः । पोसीनाधिपपार्श्वनाथरतिना भद्रंकरेणाणुना, शिष्येणारचि चन्द्रभास्करघट सेयं स्तुती राजताम ॥१॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International