SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ શ્રી જૈન સત્ય પ્રકાશ ક્રમાંક ૪૨ [मासि पत्र [१ ४ : म ] पोसीना-तीर्थाष्टकम् कर्ता-मुनिराज श्री भत्रकरविजयजी स्रिग्धरावृत्तम् पोसीनातीर्थराज जनगदशमने वैद्यराजोपमानम् , संसाराम्धौ निमज जननिकरसमुद्धारणे रज्जुभूतम् । कल्याणालीप्रणालीभरभरणविधौ नीरवाहप्रकारम् , वन्देऽहं पार्श्वनाथं जिनवरशशिनं जीवराजीव सुरम् ॥१॥ चक्षुश्चक्षुष्यमेतन्मदनविकृतिशून्यं प्रफुल्लाब्जशाभम् , वक्त्रं शश्वत्प्रसन्नं प्रशमरससुधावारपारायमाणम् । कौँ कर्णान्दुकीर्णी शशिरुचिररुची भालचित्रं सुरम्यम् , सर्व रक्ष्याजनानां भवदवशमकं पार्श्वनाथस्य तद्वै ॥२॥ [ शार्दूलविक्रिडितवृत्तम् कैलासाचलशैत्यभावसदृशो दुर्वर्णवर्णापमा, चश्चद्दग्धमयी किमभ्रकमयी चन्द्रोपलश्रीमयी । दीप्यश्चन्द्रमयी सुहीरकमयी मूर्तिः प्रभाधोरणी, पोसीनाधिपते रमा प्रदिशतु श्रीपार्श्वनाथस्य वः ॥३॥ इन्द्राणीपतिपूजितकमयमा वामाङ्गजोऽनंगजित् , पर्यकासनमण्डितांगविभवो देवाधिदेवः खलु । घोषव्याप्तसमस्तविश्वमहिमा श्रीपार्श्वनाथप्रभुः, पोसीनाधिपतिः प्रशस्तपददो जीयाजगत्यां जिनः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521542
Book TitleJain Satyaprakash 1939 01 SrNo 42
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size852 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy