Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हेत्वभावस्य यावत्सपक्षविपक्षवृत्तित्वमसाधारण्यमिति योजयंति च ग्रंथमित्थं शहत्वं यदि साध्यतदक्षाववड्यावृत्तत्वेन तदुभयव्यापकीभूताभावप्रतियोगित्वेन ज्ञातं ज्ञानयोग्यं स्यात् तहत् स्यादिति यावत् तदा व्यतिरेकितया तादृशव्यतिरेकप्रतियोगित्वेनार्थात् पक्षे तदुभयं साधयेत् तदुभयसहचरितं भवेत् व्यापकाभाववति व्याप्याभावस्यावश्यंभवात् अतथाभावे पक्षधर्मताया व्याप्तेर्वानुपपत्तिन च तथाभाव: संभवति न वा पक्षवृत्तित्वं बाधितम् अतः साध्यतदभावो व्यापकतया तदुभयसिड्यनुकूलविरोधिव्याप्तिहयग्राहकव्यतिरेकसहचारहयग्रहविषयतया असाधारणो दोषो व्याप्तिद्दयग्रहप्रतिबंधकः । ननु यदि विरोधिव्याप्तियं न गृह्यते तदा सत्प्रतिपक्षोच्छेदः गृहीतविरोधिव्याप्तिद्दयहेतुसमुत्थत्वात् तस्यत्यत आह सत्प्रतिपक्ष इति। तत्र हेत्वोभिन्नतयाधिकरणभेदेन तथा ग्रहःसंभवति अब पुनरेकस्मिन् हेतौ तदुभयग्रहो विरुद्ध इत्यर्थः । अत्र चेदं चिंत्यम्। एवं सति सपक्षादेर्यावत्त्वविशेषणं व्यर्थ दूषकतायामनुपयोगात् व्यभिचाराग्रहमात्रोपक्षीणत्वात् वृत्तिमत्त्वादिविशेषितस्यापि चासाधारण्यस्य ज्ञानं न व्याप्तिज्ञानविरोधि विरोधिविषयकत्वाभावात् उपदर्शितविरोधस्य तच्छरीरेऽनंतर्भावाच्च व्यापकतयोरपि च न स्वतो विरोध ः उपदर्शितरीत्या तदवधारणे चावश्यं व्यभिचारज्ञानमेव प्रतिबंधकमत एव सत्यपि असाधारण्यज्ञाने एकत्रानुकलतर्कावतारे भवति व्याप्तिधीरिति एतेन तादृशसहचारज्ञानं तुल्यबलविरोधिव्याप्तिग्रहसामग्रीत्वेन प्रतिबंधकं तर्कावतारेपुनस्तुल्यबलतैव नास्तीति परास्तं तर्कस्य व्यभिचारशंकानिवर्त्तकत्वेनैवोपयोगित्वात् सामग्रित्वेन प्रतिबंधकत्वे हेत्वाभासत्वायोगाच्च सत्प्रतिपक्षे च विरोधिव्याप्यवत्तानिर्णयत्वेन प्रतिबंधकत्वं नतु विरोधिसामग्रित्वेन बाधावतारे त्वापाततः सत्प्रतिपक्षितत्वेऽपि बाधेन प्रतिहेतोरव्याप्यत्वादिज्ञान एव साध्यानुमित्युदयादिति कृतं पल्लवितेन । केवलान्वयीत्यादि सद्धेतुत्वं साधारणत्वंच केबलान्वयिनः साधनस्य व्यतिरेकिणस्तु भागासिद्धत्वं साधारणत्वं विरुद्धत्वंच यथासंभवं बोध्यम् । नापीति
For Private and Personal use only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90