Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भाव दशायां सामानाधिकरण्येना भाव कोटि मवगाहमान संशयो पत्तौ वाधका भावा तदानीमपि पक्षता वच्छेदकातिव्याप्नि वारणाय तादशविशेषणं सार्थकं भवती दमयुक्तं ॥ तादृश निश्चय दशाया मेवाति व्याप्तिं संगमयति तथात्वेपीति । तथात्वेपि तदवच्छिन्न विशेष्यक संशय दशायां तस्य लक्ष्य त्वेपि तदुत्तीर्णता दशाया मसाधारण्यो त्तीर्णता दशायां तादृश धर्मवति साध्यस्य तदभावस्य वा निश्चय दशाया मिति याव *विशेष दर्शनात् विपरीत निश्चयात् तजनन योग्यताया इति तत्प्रकारक ज्ञानस्येत्यादिः अनिवृत्तेरिति अतिव्याप्ते रितिशेष वक्ष्यमाण दोषेण संशय फलोपधायकता निवेशा संभवा दिति भावः । इद मुपलक्षणं फलोपधायकता निवेशेपि संशय जनक ज्ञान शून्यता दशायां साधारणा व्याप्ति भयेन तादश ज्ञानस्यो पलक्षणविधयैव लक्षणे निवेशनीय तया संशयोपधायक कालान्तरीण ज्ञान विषयता मादाया प्यतिव्याप्तिः संभवतीति बोध्यम् अन्यथा फलोपधायक ज्ञानस्य विशेषण विधया लक्षण घटकत्वे । पक्षादाविति । पक्षे साध्यादि निश्चय सत्त्वेपि धातिर विशेष्यक साध्य संदेह जनकता मादायापि लक्षण| * गमन संभवादा दिपदं । हेतुमत्ता ज्ञान विषयी भूत पक्ष पक्षेतर यावद्धार्मपरम् । निश्चयदशाया मित्युपलक्षणम् साधारण्यादि विशिष्ट स्वप्रकारक धर्मिज्ञान शून्यता दशाया मप्यव्याप्ति र्बोध्या । साधारणाव्याप्तीति साधारण्यस्य नित्यदोषतया तदा तस्यालक्ष्यतोपगमासंभवादितिभावः कोटिहयोपस्थापकत्वांशस्य प्रयोजनान्तरं वर्णयतो मत माह सत्प्रतिपक्षेति स्वमते व्याप्यवत्तानिश्चयस्य संशय प्रतिबंधकत्वमेव नतु कारणत्वं विरोधि परामर्शयो रप्रामाण्यग्रहेतु साधारण धर्मादि ज्ञानादेव संशय इत्यतो जनकत्व पक्षइति हेतुवारणाय व्याप्यवारणाय तस्यापि परामर्शात्मक संशय जनक पक्षधर्मताज्ञान विषयत्वादितिभाव: ननु साधारण्यादि विशिष्ट धर्मवत्ता ज्ञानस्येव परामर्शयो रपि साध्यतदभावोपस्थिति हारैव संशय जनक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90