Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तथाच हदत्वसामानाधिकरण्येन जलक्तानिश्चयीयनल वावच्छिन्न प्रकारकायो हदत्वस्य स्वावच्छिन्नविशेष्यतानिरूपितत्व संबंधेन सलेपि स्वव्यापकहेतुप्रतियोगिफहेतुतावच्छेदक संबंधावच्छिनव संचयनासन्वान् ननिरुतोभयसंबंधन किंचिद्धर्मविशिष्टत्व मितिन्हदत्वसामानाधिकरण्येन जलवत्तानिश्वयसमानकालीना साधारण्यविषयक निश्चयमादायनदीप: अब व्यन्वादिधाम तावच्छेदकक हदत्वव्यापक जलप्रतियोगिकस योगसंबंधेन जलप्रकारकनिश्चयस्प प्रामाणिकन्वे ताद | कत्वात् एवं प्रत्येकमेवेत्येवकारस्यापि विभाजकधर्मस्य हेत्वाभासताव्यवच्छेदपरत्वे नोपपद्यते इति अनुमितिविरोधित्वादिरूपा नुगमकविभाजकतावच्छेदकधर्मस्य प्रतिबंधकज्ञान प्रकारतावच्छेदकत्व हेत्वाभासपदप्रतिपाद्यतावच्छेदकत्वव्यवच्छेदपरतया एवकारदयं ब्याचष्टे एवकारणेति प्रथमैवकारणेत्यर्थः व्यवच्छियप्रतिबंधकंज्ञानप्रकारतावच्छेदकत्व व्यवच्छेदपरतया प्रतिपायहत्याभासस्येति पूरणीयम् एवंच प्रत्येकमेवेति मूलस्य विपक्षवृत्तिवादिप्रत्येकमात्रवृत्तिरूपावच्छिन्मस्येवत्यर्थः तेना साधारणस्येत्या |दिमूलस्या नुमितिविरोधिताघटितलक्षणं परित्यज्य लक्षणीतरकरणेना साधारणस्य साध्यतदभावो पस्थापकतया संशायकतया | दूपणं तत्पते नाव्याप्तिरिति सार्थकत्वे ऽसंगतिः। संभवसंशयप्रयोजक साध्यतदभावसहचारिताभाव प्रतियोगित्वरूपा साधारण्यस्य सद्धेतुसाधारणता प्रयुक्तदोपत्वासंभवदोषानेवा नुमितिविरोधिताघटितलक्षणस्या वतारितत्वात् तेनेस्यस्य संशायकताधटितलक्षणपरित्यागपूर्वकापरलक्षणहयकरणस्या साधारणसंग्रहप्रयाजकतार्थकत्वं । साध्यतदभावोपस्थापकतयेत्यस्य च सत्प तिपक्षोपस्थापकतयेत्यर्थकत्वमपिनसाधुः असाधारण्यसत्प्रतिपक्षोपस्थापकतामत साध्यव्यापकीभूताभावप्रतियोगित्वस्यैवा साशनिश्चयकालीना साधारण्यविषयकनिश्चयस्य वसमानकालीन हेनुमत्तानिश्चयमितावच्छेदकक दैव्यत्वावच्छिन्नधर्मिक वन्यनमिति सामान्याविरोधिन्वाद साधारण्ये अव्याप्तिरत: स्वावच्छिन्नायबोप्यतानिरुपितत्वम्प संबंधघटकतयाप्रवेश : ननुमधा तावच्छेदकक हे तुम नानिश्चयात्मक यादशविशिष्टविषयकनिश्चय सामान्य सीपहेनुतापच्छेदकारच्छन्न प्रकारमानिरुपित विशेष्यतावच्छेद कावच्छिन्नविशेष्यक साध्यानमिति सामान्पविरोधि इत्येवास्नु व्यर्थं कालीनन्यस्योपादानमिति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90