Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra *** www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir (1) अथा किचिदिवेयाम गावविषयक निश्वयसामान्ये स्वभित्र स्वसमानकालीन हेतुमत्तानिश्चयधर्मितावच्छेदकताध्यापक विच्छेदनाकानुमिति व्यापकविध्यतानिरूपित प्रतिबंधकमवश्यं वक्तव्यं । तथाच घटोवन्हिमान्दो मिति समूहा लंब नानुमितिवध्यापक प्रतिवध्यतानिरूपित प्रतिबंधक विषयक निश्वयेऽक्षतत्वात् बांधेऽतिध्याप्तिवारणाय स्वसमानकालीन हेतुमत्तानिश्वये स्वभिन्नत्वमवश्यं देयं । एवंच मानकालीनतनानिश्वये स्वभिन्नलोपादाने जलदकालीन बन्हिव्यापकीभूताभावप्रतियोगिलत्वावच्छिन्न रूपासाधारणेऽव्याप्तिरित्यसंभव: एवं संघतावच्छेदकक हेतुमत्तानिश्चयेपि स्वभिन्नन्देयं अन्यथान्दो जलदकालीन वम्मान्जलादित्यत्र जलवद्दकालीन यहिष्यापकीभूताभावप्रतियोगि जल* वांगे तद्धर्मितावच्छेदकव्यापकतावगाहित्यमेव तंत्रं तथाच ग्राह्याभावे तद्धर्मव्यापकतानिश्चयस्य तत्तद्धर्मावच्छिन्नांशे ग्राहयाआयाणकारकस्यापि तत्तद्धर्मधर्मितावच्छेदकक ग्रहप्रतिबंधकत्वं तत्तद्धर्मव्यापकताच तत्तद्धर्मसमानाधिकरणाभावाप्रतियोगित्वंत ज्ज्ञानस्य प्रतिबंधकत्वं वृत्तिमदत्यताभावाप्रतियोगित्वज्ञानमपि तथासामान्यघटितविशेषाभावग्रहस्य यत्रप्रतिबंधकत्वं तत्र तत्सामान्याभावस्यापि तथात्वानुभवात् । सर्वमाकाशाभावदितिबुद्धेश्वा काशाभावे वृत्तिमदस्यताभावाप्रतियोगित्वं विषयः सएववा वस्ताद. ॐ धातुमितिसामान्यविरोधीति । (१) मूलस्थेन तनेत्यनेन संशयप्रयोजकयां विभाजकी भूतस पक्ष वृत्तित्व विपक्षव्यावृत्तत्व घटितसाधा. वयनियस्य स्वभिन्ननुमना निश्चय कालीनम्या पे सम्मितावच्छेदकक हेतुमतानिश्चयकालीना साधारण विषयक निश्वयसामान्यां तर्गततया न कालीनस्वभिन्नहेनुमनानिश्चयस्या प्रसिद्यानाध्यापरिहारा पतेः ननु वन्द्यभाववान् जलवान् इतिनिश्वयकालीन वन्हिव्यापकीभूताभावप्रतियोगि| जलन्दावच्छिन्न विषयकनिश्चयस्यापि तादृश सामान्यांतर्गतत्वात् समानकालीन हेतुमत्ता निश्वयधर्मितावच्छेदकीभूत वन्द्यभावावच्छिन्नधम्मिक ह्यनुमिते रेवा प्रसिद्या कालीनतोपादाने असंभव दुर्निवार एवं नच साध्यवनानुमिति धम्मितावच्छेदको यस्तम्मितावच्छेदकक हेतुमत्तानिश्चयकालीनत्वं याविशिष्टविषयकनिश्वयं दातव्यं तथाच वन्यभावस्य वचनुमिति पम्मितावच्छेदकाभावात वन्यभावधर्मितावच्छेदकक जलवावर प्रकारक For Private and Personal Use Only ********** में

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90