Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir व्यापिका या विषयता तच्छून्यत्वस्य ज्ञाने विशेषणे चातीवगौरवमिति विभावनीयं ॥ व्याचष्टे साध्याभावेति व्यभिचारादिव्यावृत्तस्य कारणीभूताभावप्रतियोगित्वरूप प्रतिबंधकताघटितस्य विरोधित्वस्य विरोअधिपदार्थतालाभाय साक्षादिति ॥ सव्यभिचारसामान्यनिरुक्तिः संपूर्णा || श्रीमन् महामहोपाध्याय श्रीगदाधर तर्कालंकार [ भट्टाचार्य विरचितेयम् ॥ ४ ५. छ ६ ६ ६ ५ ६ छ ६ ५ ५ इति यथामति कृत दूषणों द्वावना भाव संपादितेयं भवितेति समीहे || गुण दोषी बुधो गृहननिन्दूझेंडा विवेश्वर ॥ शिरसा श्लाघते पूर्वं परं कंठे | नियच्छति ॥ १ ॥ इत्यादि वाक्यमेवावलम्बा महे इति प्रार्थना । महामहोपाध्याय झोपा श्रीसंगमलाल शर्मणः शिष्य गंगाधर शर्म कृता. || संवत् १९४४ फाल्गुन शुक्ल पौर्णिमा चंद्रवासरे मुद्रण समाप्ति मगमत् ॥ For Private and Personal Use Only *******************

Loading...

Page Navigation
1 ... 87 88 89 90